Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
योऽपप्रथत् सन्नकुलोदितारिः
श्रीलक्ष्मणाख्यां सहदेवचर्यः ।। (३.२९) इत्यत्र श्लेषः । रामायणपक्षे
ततो रामोत्पत्त्यनन्तरं, सुमित्रा उदयहेतुभूतामझुन्नतिं पर्वतस्योन्नतत्वं प्राप्तं सूनुं सुत-मसूत । सन्ना हताः, कुले उदिता अरयो येन सः । देवचर्यया सह वर्तत इति सहदेवचर्यः । श्रीलक्ष्मणाख्यां लक्ष्मण-इति सञ्जां प्रकटयति स्म - इत्यर्थः । महाभारतपक्षे- ततः युधिष्ठिर-भीमार्जुनोत्पत्त्यनन्तरं सुमित्रोदयहेतुभूता उत्तमसुहृदां प्राप्तेः कारणीभूता, माद्री उन्नति प्राप्तं सूनुम् असूत । यः सहदेवचर्यः सहदेवेन साकं चर्या यस्य सः, नकुलो दितारि शितशत्रुः सन् श्रीलक्ष्मणा लक्ष्मीलक्षणेन, आख्यां शोभाम्, अपप्रथत्-प्राकटयत् इत्यर्थः ।
इत्थं बहुधा श्लेषनैपुण्यं प्रकटयति धनञ्जयः । क्वचिद् व्याख्यया विनाऽर्थो दुरधिगमो भवति । व्याख्याकारो यदा पदच्छेदं दर्शयति तदा सर्वं सुगमं भवति । उदाहरणम्श्रिया विलोलो भरतो न जातः
सुतो विनीतः सकलो बभूव । भज्येत राज्यं ह्यविनीतपुत्रं
घुणाहतं काष्ठमिव क्षणेन ॥ अत्र रामायण सम्बन्ध्यर्थः सुगमः । अस्यैव
श्रियाविलो लोभरतो न जातः इति पाठे पठिते भारतानुगुणोऽर्थः स्फुरति ।
एतादृशस्य कथाद्वयाभिधायिनः काव्यस्य रचना एव कष्टा, तत्राऽपि महाकाव्य-सम्प्रदायानुसारेण धनञ्जयः चित्रबन्धान् अपि अष्टादशे सर्गे योजितवान् इति नूनं श्लाघास्पदम् । तत्रत्यं पद्यमेकमुदाहरामः ।
दददेऽदोऽदरिद्रोऽरिरदिरौद्रोऽरुरादरी।
दूरादरं दरं दद्रुराः दद्रुर्दरीदरी ।। व्याख्या - अदरिद्रः पुण्यवान्, अद्रिरौद्रः पर्वतवद् भयानकः, आदरी आदरवान्, दरी भयानकोऽअरिः, अदः एतत्, अरुः व्रणं, दददे दत्तवान् । आर्द्राः स्निग्धचित्ताः, अरं शीघ्रं दरं भयं, दर्दुर्गताः । दूराद् दरी: कन्दरान्, दद्रुः गतवन्तः । इति ।
एतादृशी रचना देवभाषायामेव सम्भवति । अथवा देववाणीशब्दानुपयुञ्जानासु भारतवर्षभाषासु इति भावयामः । धन्या गैर्वाणी वाणी । धन्यस्तस्या उपासको धनञ्जयः ।
90, 9th Cross Naviluraste Kuvempunagar, Mysore-570023

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128