Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 46
________________ विद्याप्रबन्धः वीतरागात् समग्रज्ञात् प्राज्ञज्ञेयात् सुवादिनः । धर्मनाथाच्च नाथामि कृपां कल्याणकारिणीम् ॥१॥ भारती मे सदा देयाद् ज्ञानसारसरस्वती । बुद्धिं शुद्धिं कवित्वस्य सदृष्टिवृष्टितोऽम्बिका ॥२॥ लेखक-वक्तलोकेषु स्फीतकीर्तिवतामहम् । श्रीविद्याविजयाख्यानां पूज्यानामैतिहासिकम् ॥३॥ सुचरित्रं प्रबध्नामि चित्रकायैर्विचित्रितम् । समासतः समस्तं च सरलं सरलाशयः ॥४॥युग्मम्॥ जम्बूद्वीपेऽथ देशोऽस्ति गूर्जरत्राख्यया श्रुतः । रसाल-ताल-हिन्ताल-प्रियालफलभूषितः ॥५॥ मही-कुमारिका-तापी-नर्मदादिनदीवृतः । धर्मनिष्ठ: कुमाराङ्गः समृद्धः सर्वसम्पदा ॥ युग्मम् ॥६॥ श्रीमान् अमथालालाख्यः श्राद्धः प्रभावमण्डितः । जात्या वसति तत्र स्म दशाश्रीमालिवंशगः ॥८॥ वैश्यो वैश्यवरेण्यः सन पुण्यकारुण्यसनिधिः । तस्य परशनाह्वाऽस्ति प्रसन्नवदना प्रिया ॥७॥ युग्मम् ॥ दम्पती तौ गतौ पार्श्वे साठंबाख्ये पुरे वरे व्यवसायार्थमङ्गिनां व्यवसायो हि जीवकः ॥१०॥ त्रिवेदालेन्दुवर्षेऽथ(१९४३) गच्छति सति वैक्रमे । कार्तिकीकृष्णपक्षस्य चतुर्थे शुद्धवासरे ॥११॥ तयोर्निवसतोस्तत्र प्रीतयोः पुण्यतः सुखम् । अजायत वरः पुत्रः पवित्रः पुण्यलक्षणः ॥१२॥ युग्मम् ॥ वर्द्धमानेन सिद्धार्थ इन्द्रो जयन्ततस्तथा । दशरथो यथा रामाद् हृष्टः पुत्रेण तत्पिता ॥१३॥ कुटुम्बमत्रणात् तस्य जम्पती चक्रतुर्वराम् । आख्यां बेचरदासेति देवीविशेषभक्तितः ॥१४॥ दिने दिने शरीरेण सार्धं बालो गुणैरपि । ववर्ध, चन्द्रवत् सोऽब्धेः पितुर्हर्षकरोऽजनि ॥१५॥ ३६

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128