Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
काशीराजं गुरोर्भक्तमुपदिश्य जनैः सह । कारितो गुरुदेवानां प्रवेशः समहोत्सवम् ॥६१ ॥ एकदा शिष्यपद्मानां सूरिसूरैः सुखाकरैः । विद्याविजयनामोपदिष्टः साधुशिरोमणिः ॥६२॥ "येनोत्साहेन मार्गेण कार्यं क्रियेत भोस्त्वया । तेनैव चेद् महाभाग ! कारिता, भविता महान् ॥ ६३॥ सुवशीकृत्य काशीस्थान् बुधान् भूपं स्वशक्तितः । गुरवः कृतविद्वांसस्ततः प्रस्थातुमैषिषुः ॥ ६४ ॥ अष्टषनिधिकौमुदीनाथसङ्ख्ये(१९६८) सुवत्सरे । विजहुः काशीलोकेभ्यो वियुज्य धर्मसूरयः ॥ ६५ ॥ विहरन् गुरुभिः साकं श्रीविद्याविजयो मुनिः । जगाम लखनौग्रामे भोगिवीरैरलङ्कृते ॥ ६६ ॥ गुर्वाज्ञामाप्य तत्रैव वल्लभविजयाग्रहात् । चातुर्मासीमकार्षीत् स श्रीविद्याविजयो गुणी ॥६७॥ विहृत्य तत एकाक्याजग्मिवान् गुरुसन्निधौ । व्याख्यात् व्याख्यातृधैरेयः श्रीविद्याविजयो जयी ॥ ६८ ॥ मेवाड - मारवाडौ च विचर्य गुरुभिः सह । मुनिरत्नं जगामेदं देशे श्रीगुर्जर निजे ॥ ६९ ॥ लेखैर्व्याख्यानतत्या च पुस्तकैश्चर्चया तथा । गूर्जरे काठीयावाडे ख्यातिमापदटन् सुधीः ॥७०॥ पालीताणामरेल्यां च श्रीजामनगरे पुरे । दीर्घस्थितिः चकाराऽसौ गुरुभिः बहुसाधुभिः ॥ ७१ ॥ बाणर्षिनिधिशीतांशुसङ्ख्ये(१९७५) वैक्रमहायने । भारतीयपुरश्रेष्ठे विंशतिलक्षमानुषे ॥ ७२ ॥ नैकान्मन्दिरे दीर्घे सुन्दरे इन्दिरागृहे ।
सर्वार्थक्रयविक्रीतौ मुम्बानाम्नि पुरेऽगमत् ॥ ७३ ॥ युग्मम् ॥ महतां देशनेतॄणां प्रसिद्धेषु स्थलेषु च । पुरस्सरमनेकानि व्याख्यानान्यकरोदयम् ॥७४॥ युवानः शिक्षिताः सभ्याः लेखका वाग्मिनोऽमुना । आगत्याऽऽगत्य सच्चर्चां चर्करन्ति स्म नैकशः ॥७५॥
४०

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128