Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्रयोजनवशादस्माकं शुभाशुभादिकल्पना विपरिणमते इति विषयेष्वस्माकं रुचिरपि नैव स्थिरा । ततोऽद्य भृशमीप्स्यमानः कष्टेन सम्प्राप्तो विषयः श्वो दर्शनेनाऽपि दुःखदो भवेत्तत्र नैवाऽऽश्चर्यम् । वस्तुतो बहुशस्तु वयं दुःखप्रतीकारमेव सुखं मन्यामहे, कच्छूकण्डूयनवत् । महत्त्वपूर्णा वार्ता त्वेषा यत् तत्सुखेऽनेकेषां दुःखं घनीभूतं भवति । रागद्वेषविलयजन्यं प्रशमसुखं तु नैवम् । तन्निरुपाधिकं - परानपेक्षणात् । तत एव तन्नित्यम् । तदभयम् - अनाहार्यत्वात् । तत् स्वाभाविकम् - आत्मस्थत्वात् । तन्निरूपमं -तादृशस्यैकत्वात् । तत्प्राप्तौ च न कस्याऽपि हानिलेशोऽपि । पारमार्थिकः परोपकारोऽपि स्वयं तदवाप्य परेभ्यस्तद्वितरणे एव सम्भवी । परेषां शारीरिकादिदुःखानि दूरीकृतानि चेन्न पर्याप्तम् । तत्त्ववकरपूरिते गृहे दुरभिनिवारणार्थं धूपज्वलनसदृशमेव । तदुःखहेतोः कर्मणो निवारणायोपायस्य प्रदर्शनेनैव वास्तविक उपकारः । स चोपायो मयाऽन्वेषणीय इति । एवं विचिन्त्य ते मोक्षार्थं बद्धकक्षा भवन्ति ।
इदं तु ध्येयं - प्रशमसुखं नैवाऽऽगन्तुकं तत्त्वम् । तत् सहजं भवदपि कर्मावृतत्वान्नाऽनुभूयते, शरावावृतप्रदीपप्रकाशवत् । यथा यथा च तदावरणमपस्रियते तथा तथा तत्प्रादुर्भूतिः । आवरणापसृतिहेतू रागद्वेषहानिः । रागद्वेषयोः सर्वथाऽपचयश्च मुक्तावेवेति तत्रैव प्रशमसुखस्य सर्वतः प्रकटनम् ।
कीदृशं तत् सुखमिति प्रश्ने वक्तुमनहमित्येवोत्तरं भवेदनुभवैकगम्यत्वात् । तथाऽपि किञ्चिदवगमार्थमेवं प्रज्ञाप्यते- अन्नादिसम्भोगो बुभुक्षादिनिवृत्त्या सुखं ददाति । तत्र वस्तुतः किं साधितं भवति येन वयं सुखं वेदयामहे? स्वास्थ्यमेव तत् । एवं सति ये सर्वदा स्वस्था एव तेषां सुखमनुत्तरमेव भवेत् ?१४ तदांशिकप्रत्यक्षन्तु मनाविकारराहित्यजन्यस्वास्थ्येऽस्माकमपि सम्भवि । तावन्तं कालं 'वयं मुक्ता' इत्यपि वक्तुं शक्यम् ।१५
सिद्धिसुखस्योपमातीतत्वेऽपि निदर्शनमात्रमेवं दर्शितं- सर्वशत्रुक्षये सर्वव्याधिविगमे सर्वार्थसंयोगे सर्वेच्छासम्पूर्ती च यादृशं सुखं जायेत ततोऽनन्तगुणं सिद्धिसुखं भवति - रागादिभावशत्रुक्षयात् कर्मोदयव्याधिविगमात् परमलब्धिसंयोगादनिच्छैकेच्छाशेषाच्च । एतत् सुखमप्राप्तवल्लभसंयोगायाः कुमार्याः प्रियसंयोगसुखमिवाऽस्माभिर्यथावज्ज्ञातुमशक्यं भवति ।
अत्र यद्यप्यापाततो मुक्तौ सुखस्य सर्वथाऽसत्त्वमङ्गीकुर्वतां नैयायिकानां ६ जैनाः प्रतिवादिनो भवन्तीति भासेत । तथाऽपि तदयुक्तमुभयोः कथञ्चित्समानाभिप्रायत्वात् । तथाहि- सुखशब्दस्य प्रवृत्तिनिमित्तमानुकूल्येन वेदनीयत्वम् । ततस्तस्य चत्वारोऽर्थाः सम्भवन्ति - शुभविषयवेदनं, वेदनाभावः, पुण्यकर्मविपाकतः स्वेष्टप्राप्ती रागद्वेषविलयश्च । एषामनुक्रमं दृष्टान्ताः - सुखो वह्निः, भारापगमादहं सुखी, इदं लब्ध्वा सुख्यह, स मोक्षसुखं प्राप्तवान् । नैयायिकैर्धर्मजसुखस्य मुक्तौ निषेधः कृतः, स तु पुण्यकर्मविपाकरूपसुखस्य मुक्तावभावं प्रतिपादयतां जैनानामपि सम्मतः । मुक्तौ दुःखाभावे सुखमुपचर्यते इति नैयायिककथनमपि न जैनानामस्वारस्यविषयं, गौणतया तादृशसुखस्याऽपि मुक्तौ तैरभ्युपगमात् । उभयोरन्तरं त्वेतदेव - नैयायिकैरात्मगुणाः शरीरादिकारणेभ्यो जन्या एव मताः । जैनैस्तु परसान्निध्ये जन्याः परविरहे प्रादुर्भाव्याश्च । तथा चैतद् जैनानां चिकथयिषितं- मुक्तौ कारणविरहाज्जन्यगुणानामभावः कामं भवतु, परं परविरहे प्रादुर्भूयमानानामभावमापादयितुं कथं शक्येत? पुण्यविपाकजं सुखं तत्र न स्यादिति को वा सुधीर्नाऽनुमनुते? परं स्वाभाविकमपि सुखं तत्र न स्यादिति कथं प्रसह्याऽप्युररीकर्त्तव्यम् ? आवरणापगमे आवृतमनावृतं न
४८

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128