Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Shamimilar
विद्याप्रबन्धः
सम्पादकः
स्व. मुनिहिमांशुविजयः मुनिसुजसचन्द्रविजयः
पूज्यशासनसम्राडाचार्यवर्यविजयनेमिसूरीश्वराणां ज्येष्ठगुरुभ्रातृणां शास्त्रविशारदानां श्रीमद्विजयधर्मसूरीश्वराणां विद्वच्छिष्येष्वन्यतमो मुनिश्रीविद्याविजयः । स शास्त्रपारगामी व्याख्यानकलाकुशलश्चाऽऽसीत् । स्वगुरूणामन्तेवासितया तेनाऽऽजीवनं गुरुसेवा कृता । अपि च, प्रथमं गुरुभिः सह ततश्च स्वयमेव तेन समग्रेऽप्युत्तरभारते मध्ये पूर्वभारते च भ्रमणं कृतम् । तथा पश्चिमेऽपि स कच्छप्रदेश सिन्धप्रदेशं (साम्प्रतं पाकिस्ताने) च विहृतवानासीत् । तस्य प्रवचनस्य बहूनि पुस्तकानि प्रसिद्धानि जातानि । तथा प्रवचनकलाशिक्षणार्थं तेन 'वक्ता बनो' नामकं लघुपुस्तकमपि लिखितमस्ति । एवमेव तस्य भ्रमणपुस्तकान्यपि प्रसिद्धानि । तेषु 'मारी कच्छयात्रा', 'मारी सिन्धयात्रा' इत्यादीनि मुख्यानि । किञ्च, तदुपदेशात् शिवपुर्यां (ग्वालियरसमीपे) पाठशालाऽपि प्रारब्धाऽऽसीत्, यस्यां देशविदेशेभ्यो बहवो विद्यार्थिनः समागत्य पठन्ति स्म । तथैव जर्मनदेशात् समागत्य शार्लोट क्रौझे (Charlote Crouze) नामिका विदुषी तत्पावें संस्कृत-प्राकृत-अपभ्रंश-गूर्जरादिभाषाः शिक्षितवती तच्छिष्या च जाता । तस्याः सुभद्रादेवीति नामान्तरमपि जातमासीत्।।
___ अथाऽयं तस्य सङ्क्षिप्तजीवनवृत्तमयः प्रबन्धस्तच्छिष्येण विदुषा श्रीहिमांशुविजयेन लिखितुमारब्ध आसीत् । किन्तु मध्य एव तस्य स्वर्गतत्वात् अपूर्ण एव रचितः प्राप्यते । स च यथातथमत्र प्रकाश्यते।
३५

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128