SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ (श्रीब्रहातवपरकालस्वामिभिर्वाचकलुप्ताऽधिकरणक्यच्यप्युदाहारि । तत्पक्षे२१. पथीयति द्रुशाखासु पादपेषु गृहीयति । कपिर्विटपविस्तारे किञ्च क्रीडास्थलीयति ॥ -एवमुदाहरणे कूते सौन्दर्याभावादलारत्वं न सिद्ध्यति । तस्मादेवं लक्ष्यं स्रष्टव्यम् :२२. कोणे वाणी साधु ! कण्टीयतीयं वीणादण्डे मातूकीयत्यमोघे । उत्फुल्लास्या कच्छपीवादने च प्रीत्या बाढं लेखनीयत्यमन्दम् ॥ [कोणे = वादनाहे कृतकनख्खे । 'कोणो वीणादिवादनम्' इति कोशः स्मर्यताम् । कण्टीयति = कण्ट इव, तालपत्रेषु लेखनार्थमुपयुज्यमाना सामग्रीव आचरति] (उपमानलुप्ता वाक्ये) २३. विचितं निखिलं वनं मनोनिशितैः केतकि ! निश्चितं च तैः । अपरैस्तव हि क्षुपैस्तुलालवमासादयितुं न शक्यते ॥ (उपमानलुप्ता समासे) २४. मद्रुसदृशं कमपि न वीक्षे वरवचनदेशनादक्षम् । पुरि वा गिरिशिखरे वा मधुरस्मितसुन्दराननं भव्यम् ॥ (उपमानलुप्ता) २५. अनेकशास्त्रोदिततत्त्वमण्डिताः परीक्षिताः सर्वसभासु पण्डिताः । । परन्तु कुत्राऽपि गुरो ! भवत्समो गतो मदीक्षाध्वनि नाऽध्वनीनताम् ॥ [अत्र केवलम् ‘एतावन्तं कालं न मदीक्षाध्वनि न गत' इत्युक्तम् । न तु पुनः ‘कदापि न द्रक्ष्यत' इति । तस्मादसमालारत्वं नाऽस्य सम्भवति । धर्मोपमानलुप्ता समासे२६. अदभ्रवाद्यश्रवणादनन्तरं मया कृतोऽयं सुषिरेषु निर्णयः । न वेणुवाद्यप्रतिपक्षरक्षकं श्रुतं परातोद्यमहोऽधुनावधि ॥ (सर्वथा वेणुवाद्यसदृशवाद्यनिषेधो नाऽस्त्यत्र । तस्मात् “अधुनावधि न श्रुतम्" इति प्रायोजि । सर्वथा तादृशे निषेधे त्वसमालारो भवति ।) २८
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy