________________
वाचकलुप्ता समासगा१५. आकाशे सलिलाशयनीले शीतांशुखण्डरुचिराणाम् ।
कहानामावलिरुपजनयति मुदमननुभूतपूर्वां मे ॥
(कहानाम् = बकानाम् । (वाचकलुप्ता समासगा)
दाडिमरोहितमुज्झन् निशि राकायां शनैर्निजं रूपम् । सुविदलितकूर्चके सरशुभं बिम्बं दधाति शीतांशुः ॥
[कूर्चके सरो नारिकेलः । 'लाङ्गली' इत्यपरं नामाऽस्ति नारिकेलस्य । एतेन, शुद्धसंस्कृतेऽभिधानद्वयवतोऽस्य वृक्षस्य केवलं द्राविडमूलक संज्ञावत्त्वं प्रतिपादयन्तः परास्ताः। किमुत "संस्कृतभाषिणां जनानां पूर्वं नारिकेल-वृक्षस्य परिचय एव नाऽऽसीत्, द्राविडानां संपर्कानन्तरमेव तेषां संजातं नारिकेलवृक्षदर्शनभाग्यम्" इति वादिनः ?]
वाचकलुप्ता कर्मक्यचि
१७. मारालपर्णमृदुला निशि भूप ! शय्या
प्रातश्च मागधकूता स्तुतिगीतयस्ताः । सर्वं स्मर त्वमुपलं बत साम्प्रतं यो मञ्चीयसि श्रुतिकट्रन विरवांश्च शृण्वन ॥ (युधिष्ठिरं प्रति द्रौपद्या वाक्यमिदम् ।)
१८. कल्पद्रुमीयति जनः स जनेश ! वीक्षा
दुग्धाब्धिबिन्दुसहजा यदुपर्यहो ते । शाखोटकीयति निपातयसि स्वदृष्टिं हालाहलाणुभगिनीमथ चेत् स एव ॥
१९. विस्मितो विश्वरूपस्य दर्शनाद् विजयोऽवदत् ।
विष्फुलिङ्गायते सूर्यः पुरस्ते पुरुषोत्तम! ॥ (वाचकलुप्ता कर्मक्यचि) २०. अरसिक ! सरसां नूतनकवितां गरसंहतीयसि जडात्मन ! ।
प्राचीनकृतिरटनममृतीयसि नीचीयसि ज़मपि नव्यम् ॥
२७