________________
(श्रौती धर्मलुप्ता समासे) ८. प्रजाभिः सहिते राज्ये नेत्रैदृष्टोऽम्बुजैरिव ।
ताराभिरन्विते व्योम्नि राजा राजेव हे सखे ! ॥ ["इवेन समासो विभक्त्यलोपश्च" इति वैयाकरणसमयः । तस्मात् 'अम्बुजैरिव', 'राजेव' इत्युभयत्रापि समासो न केवलं सन्धिः । अन्यच्च- 'हे सखे' इत्यत्र ‘राजते' इति पाठकल्पने
तु राजनस्य साधारणधर्मत्वात् पूर्ववदनुदाहरणत्वं प्रसज्येत ] (आर्थी धर्मलुप्ता-वाक्ये) ९. सुधया सम्मिता वाणी शिलया सदृशी मतिः ।
नटाभिनीत्या दुष्टस्य तुल्या वचनवैखरी ॥ (आर्थी धर्मलुप्ता-समासे) १०. कोकिलालापसंवादी नादः संगीतके श्रुतः ।
सुधाधारासजातीया जाता चाऽऽमोदसन्ततिः ॥ (आर्थी धर्मलुप्ता-तद्धिते) ११. सदृढधियां फलकल्पं लषितं नृणां भवत्यसंकसकम ।
चञ्चल ! जहति न संकल्पास्ते संकल्पकल्पतां जातु ॥ [अ-संकुसुकम-स्थिरम् । 'संकुसुकोऽस्थिरे' इत्यमरः ।।
वाचकलुप्ता१२. शीतांशुगौरेण कपोतकेन छत्राभिरामे विटपिन्यदीर्थे ।
अगायि गीतं बहुधा रवेण नीरेऽश्मपात-ध्वनिमञ्जुलेन ॥ (कर्तृक्यङि वाचकलुप्ता) १३. सति वस्तुकृते धनव्यये हृदयं धन्वगताम्बुजायते ।
कृपण ! द्रविणगमे तु ते रविबिम्बेक्षकनीरजायते ॥
[धन्व = मरुस्थलम् । (कर्तृक्यङि वाचकलुप्ता) १४. शब्दैः पुरं सृति-ग-वाहन-वृन्दजातैः
श्वभ्रायते नमनो गरलायमानैः । ग्रामः पुनर्जनपदादृतमञ्जुगीतैः स्वर्गायते मनुजचित्तसुधायमानैः ॥
२६