Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(प्रकृताप्रकृतयोः ।। २. घन इवैष गजो घनमेचको
गज इवाऽपि घनो निबिडासितः । तडिदिवेयमहो दशनाती रदनकान्तिसमा चपलाऽसति ॥ (असति = शोभते । अस शोभायाम् ।)
(एष इयमितिशब्दाभ्यां प्रकृतत्वं, वस्तुप्रतिवस्तुभावश्च ।) (बिम्बप्रतिबिम्बभावे) ३. तटाकान्तरगाम्भोजं शरावपुटरत्नवत् ।
शरावपुटरत्नं च तटाकान्तरगाब्जवत् ॥ (उपचरिते) ४. दुग्धाम्बुधौ विलीनेव सुधा रामायणे मम । ___मनोवृत्तिर्मनोवृत्तिरिव रामायणे सुधा ॥ (श्लेषे) ५. व्योमेव मध्यभुवनं मध्यभवनमिव मनोरमं व्योम ।
सोज्ज्वलपेरु विराजद्वसुधाभोगमहिमाढ्यमतिभव्यम् ॥ [पेरुः - समुद्रश्च सूर्यश्च । वसुधा भूमिः तस्या आभोगो विस्तार इति मध्यभुवनपक्षे । वसु जलं
तद् धत्त इति वसुधः, मेघः, तस्याऽऽभोगो विस्तार इति व्योमपक्षे ] (व्यङ्ग्यधर्मयुक्तत्वे) ६. सुमनःपटलीव काञ्चनाभरणाली द्रुमसम्मिते करे ।
कनकाभरणावलीसमा कुसुमाल्यां करसोदरे द्रुमे ॥ (आर्थवाक्यभेदः) ७. अङ्गुलीषु परिष्कार: शाखासु स्तबकोऽनयोः ।
परस्परोपमासम्पद् भाति भावुकमोदकः ॥ (परस्परोपमा) ८. तव मुग्धशिशो ! शयद्वयं भूशमस्मिन् भुवने बृहत्यपि ।
अविलब्धतृतीयसोदरं लभते सोदरतां परस्परम् ॥ ९. गवि गोष्ठगते ग्लावि ग्रुगते हंसे सरोवरगते च ।
उपमेयता किमुपमानताऽपि न परस्परेण वर्तेते ? ॥
३२

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128