________________
(प्रकृताप्रकृतयोः ।। २. घन इवैष गजो घनमेचको
गज इवाऽपि घनो निबिडासितः । तडिदिवेयमहो दशनाती रदनकान्तिसमा चपलाऽसति ॥ (असति = शोभते । अस शोभायाम् ।)
(एष इयमितिशब्दाभ्यां प्रकृतत्वं, वस्तुप्रतिवस्तुभावश्च ।) (बिम्बप्रतिबिम्बभावे) ३. तटाकान्तरगाम्भोजं शरावपुटरत्नवत् ।
शरावपुटरत्नं च तटाकान्तरगाब्जवत् ॥ (उपचरिते) ४. दुग्धाम्बुधौ विलीनेव सुधा रामायणे मम । ___मनोवृत्तिर्मनोवृत्तिरिव रामायणे सुधा ॥ (श्लेषे) ५. व्योमेव मध्यभुवनं मध्यभवनमिव मनोरमं व्योम ।
सोज्ज्वलपेरु विराजद्वसुधाभोगमहिमाढ्यमतिभव्यम् ॥ [पेरुः - समुद्रश्च सूर्यश्च । वसुधा भूमिः तस्या आभोगो विस्तार इति मध्यभुवनपक्षे । वसु जलं
तद् धत्त इति वसुधः, मेघः, तस्याऽऽभोगो विस्तार इति व्योमपक्षे ] (व्यङ्ग्यधर्मयुक्तत्वे) ६. सुमनःपटलीव काञ्चनाभरणाली द्रुमसम्मिते करे ।
कनकाभरणावलीसमा कुसुमाल्यां करसोदरे द्रुमे ॥ (आर्थवाक्यभेदः) ७. अङ्गुलीषु परिष्कार: शाखासु स्तबकोऽनयोः ।
परस्परोपमासम्पद् भाति भावुकमोदकः ॥ (परस्परोपमा) ८. तव मुग्धशिशो ! शयद्वयं भूशमस्मिन् भुवने बृहत्यपि ।
अविलब्धतृतीयसोदरं लभते सोदरतां परस्परम् ॥ ९. गवि गोष्ठगते ग्लावि ग्रुगते हंसे सरोवरगते च ।
उपमेयता किमुपमानताऽपि न परस्परेण वर्तेते ? ॥
३२