SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३. अनन्वयालङ्कारलक्ष्याणि भवन्तु भुवि कोटिशः कृतय उत्तमाः सत्तमैः कृताः पमतिस्फुटे महति देशने दार्शने । समस्तजनतागतामितगुणातिदोषेषु च क्षितौ जयति भारतोपमममोघवाग भारतम् ॥ सौरभेण मृदुतागुणेन सत्कान्तियुक्तदलमण्डलेन च । पुण्डरीकमिव पुण्डरीकमुत् कृष्टमस्त्यलिसमूहतर्पणम् ॥ ३. केनापि नैवाऽस्त्युपमा तवेति ब्रुवन्तु लोका अनिषेध्यवाचः । परन्तु जानामि सुपात्रदाने हिते स्मिते च त्वमिव त्वमेवम् ॥ पातमेतु भवतः कृपा वरा दानशौण्ड ! भवतः कृपा यथा । मय्युदार ! विपुला मयीव सत्पूजनीय ! महनीय ! दुर्गते ॥ (पूर्वार्ध श्रौतः पूर्णो वाक्यगोऽनन्वयः । उत्तरार्ध समासः श्रौत इवेन सह समासस्य वार्तिकेन सिद्धत्वात् । वरत्वविपुलत्चे साधारणौ धर्मावत्र ।) समासगः आर्थः पूर्ण:५. डीने पक्षी पक्षितुल्योऽन्तरिक्षे गत्यां तिर्यक् तिर्यगाभः स्थलेऽपि । किन्तु प्राज्ञा ! ब्रूत सत्यं हृदिस्थं धर्मे किं ना नृप्रकारो जगत्याम् ? ॥ (यया रीत्या पक्षितिर्यग्भ्यां भाव्यं तयैव रीत्या तयोः सत्ता । परन्तु मनुष्येण यया रीत्या भाव्यं तया रीत्या तस्याऽस्तित्वं नास्तीति भावः ।) न सुष्ठु दृश्योऽम्बुवत् किमम्बुदो दृशः प्रसारेऽम्बरवत् कृतेऽम्बरे । बकायते यत्र बकः कदापि यो महाशुचिर्न स्फुटमक्षिगोचरः ।। (प्रथमे पादे तेन तुल्यं क्रिया चेद् वतिरित्यनेन वतिः । तस्मादार्थस्तद्धितगः पूर्णः । द्वितीये ६.
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy