SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ (कर्मकर्तृणमुलोर्वाचकलुप्तः) ७. दृष्ट्वा व्याघ्रं व्याघ्रदर्शं विराजद् वर्णाढ्यां तद्देहभूतिं निशाम्य । कश्चित् साधुः साधुवादं ह्यवादीद् “धन्या दृड्मे दर्शनादस्य जाता" । धर्मवाचकयोर्लोपः पादे तत्र तस्येव इति वतेः सत्त्वाच्छ्रौतस्तद्धितगः पूर्णः । तृतीयपादे तु वाचकलुप्तो यः क्यसमासनिबन्धनः ।) ८. अम्बुजान्यम्बुजन्त्यस्मिन् भ्रमरा भ्रमरन्ति च । मरालाश्च मरालन्ति तटाके विमलाम्बुनि । वाचकधर्मोपमानलोपे राजन्यशौर्ये राजन्यैः संपूर्णं हृदयानि वः । महाभारतगाम्भीर्यं महाभारतमुम्भतु । ९. मिश्रणे १०. पाणिनिसूत्रायन्ते पाणिनिसूत्राणि भाष्यवद् भाष्यम् । उभयं बोधयता गुरुणा मे सदृशः स एव गुरुरस्ति ॥ श्लेषानुप्राणितः ११. धन्यो धन्योपमः कोऽपि परोद्धारो विराजते । किमपूर्वगुणानां न नृणां मध्ये नृणामिव ॥ [परोद्धारः - परेषाम् उत्कृष्टानाम् उत्+धारं कुर्वन् । इदम् अपूर्व-गुणानाम् - अदृष्टपूर्व-गुणवतां नृणां कृते । अन्यत्र परेषां शत्रूणाम् उत्+हारं उत्पाटनं कुर्वन् । पक्षेऽस्मिन् अकारः पूर्वं यस्य स अपूर्वगुणः-अगुणः-गुणरहितः । तेषाम् अगुणानां नृणां कृते ॥] (प्रत्युदाहरणम्) १२. गाने स इव स श्रोतृश्रुतिद्वन्द्वविदारणे । सेव सा नर्तने रङ्गभूमिमण्डलभञ्जने ॥ (अत्र सौन्दर्याभावान्नाऽलङ्कारः 1) १३. पुष्पगुच्छैरतिस्वच्छैः समुपेतः समीक्षितः । कोविदार: कनत्येष वज्राभरणवानिव ॥ (अत्र द्वितीयसदृशव्यवच्छेदो नास्ति । वज्राभरणवत्त्वरूपस्य धर्मस्य कोविदारेऽभ्यूहितत्त्वादुत्प्रेक्षेयम् । “भूषावानिव मानुषः - " इति पाठकल्पने तु शुद्धोपमा ।) ३४ - jgrantha@gmail.com
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy