Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 39
________________ (उपमेयवाचकलुप्ता) २७. रम्यधीषु नृषु कण्टकीयसि ग्राम्यबुद्धिषु पुनः सुमीयसि । याचकेषु च महाभिनीतियुक् सूचक ! द्विरसनीयसि ध्रुवम् ॥ वाक्यार्थोपमा२८. व्योमोड्डयनगम्भीरां पश्य कादम्बिनीं सख्खे । सरोमञ्जनसोल्लासां रमणीयां घटामिव ॥ २९. मत्स्यनाशनि ! मत्स्यस्य ग्रहार्थं क्षुधिता सती । सौदामनीव पतिता त्वमहोऽतिद्रुताऽर्णवे ॥ (मत्स्यनाशनि! = Kingfisher) ३०. जन्तून् हतविधे! मीनान् धीवरो बडिशैरिव । घोरव्यसनसङ्घातैस्तुदितुस्तव का व्यथा ? ॥ (धर्मवाचकलुप्ता) ३१. धीमन् ! ग्रन्थव्रातपूतस्य विद्याकोशन्ती ते माऽस्तु बुद्धिः कदाचित् । दुःखोद्वेगे प्रस्तरन्ती परेषां तूलन्ती वा स्वीयदुःखप्रसङ्गे ॥ (धर्मवाचकलुप्ता) ३२. कूर्मति य एव मत्पुत्रः शालेति श्रुतिं समाकर्ण्य । काननहरिणति खेलेति शब्दपतनात् स एव सोल्लासम् ॥ (धर्मवाचकोपमानलुप्ता) ३३. गिरिराजधैर्य ! सुरराजवीर्य ! किं जलदातृदाढऱ्या-जन-दुष्टपद्धतिम् । भवता निषेव्य बहुशुग् विरच्यते नयनाम्बु भूषणगणे च मुच्यते ॥ [कपिभिर्दर्शितेषु सीताया भूषणेषु शोचन्तं श्रीरामं प्रति लक्ष्मणस्योक्तिरियम् ॥ (पूर्णा) ३४. उपविष्टबम्भरेयं सुमनोमण्डलदलावली भाति । निष्टप्तनीलमणिरिव भूषा वर्तुलविभागपक्तिमती ॥ [बम्भर:-षट्पदः ।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128