Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 32
________________ अन्योक्तयः डॉ. अभिराजराजेन्द्र मिश्रः बलाहकः कालागुरुः विलोचनम् अमन्दजलवर्षणैर्गिरिनिदाघतापं हरन् विपत्रितलतावलीरुजमुशीरलैपैथुवन् । विपन्नकृषिसम्पदं द्विगुणयन्नमृतपानकैर्घनागमबलाहकोऽस्म्यहमुदारदानव्रतः ॥१॥ दग्धं शरीरमखिलं तिलशस्तवोत्थो धूमोच्चयो निबिडगन्धभरावनम्रः । कालागुरोः क्षतिमुपेत्य महोपकारिन् ! भस्मावशेषमपि ते महितं नमामः ॥२॥ त्वद्धूविकुञ्चनलवोद्गतसविलासैजेंगीयते विषमसायकनाट्यनान्दी । भ्रातर्विलोचन ! तनूत्तम ! रागमूल ! त्वां भावयेऽनिशमहं स्मरबन्धुरत्नम् ॥३॥ प्रानिर्दयं क्रकचदन्तचयैर्निकृत्तं पश्चात्कृतं विपणिविक्रयणाय खण्डम् । घृष्टं ललाटतिलकार्थमथोऽश्मपट्टे पाटीर ! किन्नघटितं त्वयि हा ! नृशंसम् ॥४॥ अर्धांशेन पयोभूता हि कलशाः स्वैरं नदन्ति ध्रुवं शून्यं शब्दगुणं यतस्तदुदरे प्राज्यं भवत्येव तत् । धन्याः पूर्णघटाः कथञ्चिदपि ये नाऽल्पं नदन्त्यध्वनि ब्रहाज्ञानसुखोन्मदा इव महासत्त्वा विमुक्त्यर्थिनः ॥५॥ शुण्डोत्थापितभारवत्तमतरुस्कन्धं दृढं दन्तयोलग्नं हस्तिपकाकुशाग्रविलिखभालो वहस्याकुलः । प्रत्यङ्गं क्षतमाबिभर्षि नितरां गाल्या च सम्बोध्यसे भ्रातस्सिन्धुर ! किं भवान्न सहते क्षुद्रानराद् दुष्कृतम् ॥६॥ पाटीरः पूर्णघटः सिन्धुरः २२

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128