SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अन्योक्तयः डॉ. अभिराजराजेन्द्र मिश्रः बलाहकः कालागुरुः विलोचनम् अमन्दजलवर्षणैर्गिरिनिदाघतापं हरन् विपत्रितलतावलीरुजमुशीरलैपैथुवन् । विपन्नकृषिसम्पदं द्विगुणयन्नमृतपानकैर्घनागमबलाहकोऽस्म्यहमुदारदानव्रतः ॥१॥ दग्धं शरीरमखिलं तिलशस्तवोत्थो धूमोच्चयो निबिडगन्धभरावनम्रः । कालागुरोः क्षतिमुपेत्य महोपकारिन् ! भस्मावशेषमपि ते महितं नमामः ॥२॥ त्वद्धूविकुञ्चनलवोद्गतसविलासैजेंगीयते विषमसायकनाट्यनान्दी । भ्रातर्विलोचन ! तनूत्तम ! रागमूल ! त्वां भावयेऽनिशमहं स्मरबन्धुरत्नम् ॥३॥ प्रानिर्दयं क्रकचदन्तचयैर्निकृत्तं पश्चात्कृतं विपणिविक्रयणाय खण्डम् । घृष्टं ललाटतिलकार्थमथोऽश्मपट्टे पाटीर ! किन्नघटितं त्वयि हा ! नृशंसम् ॥४॥ अर्धांशेन पयोभूता हि कलशाः स्वैरं नदन्ति ध्रुवं शून्यं शब्दगुणं यतस्तदुदरे प्राज्यं भवत्येव तत् । धन्याः पूर्णघटाः कथञ्चिदपि ये नाऽल्पं नदन्त्यध्वनि ब्रहाज्ञानसुखोन्मदा इव महासत्त्वा विमुक्त्यर्थिनः ॥५॥ शुण्डोत्थापितभारवत्तमतरुस्कन्धं दृढं दन्तयोलग्नं हस्तिपकाकुशाग्रविलिखभालो वहस्याकुलः । प्रत्यङ्गं क्षतमाबिभर्षि नितरां गाल्या च सम्बोध्यसे भ्रातस्सिन्धुर ! किं भवान्न सहते क्षुद्रानराद् दुष्कृतम् ॥६॥ पाटीरः पूर्णघटः सिन्धुरः २२
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy