________________
जातप्रसवने नारी नैकला, नैकलः पुमान् । यत्लैरपि क्षमौ, तस्मात् तयोर्वैभिन्न्यमादृतम् ॥१०॥ वनस्पतीनां वस्तूनां द्विपदाच्च चतुष्पदाम् । समेषामेव भिन्नत्वं सृष्टिदृष्ट्या समञ्जसम् ॥१॥ भिन्नत्वेऽप्यविभिन्नत्वं ये नेक्षन्ते गुणाश्रयम् । वस्तुतस्ते हि वैधेयाः लोकमङ्गलघातकाः ॥२॥ यादृशच यथा यद्वत् निर्ममे जगदीश्वरः । तादृशञ्च तथा तद्वत् ग्राह्यमेतन्मया त्वया ॥३॥ जलस्य किन्नु नैयून्यं वापीमेषां गृहाङ्गणे । दीनानुलुकपाः किन्तु तृषापूत्यै भ्रमन्त्यहो ॥१४॥ नतोलतत्वं सम्प्रेक्ष्य साम्प्रतिकं विवेकिनः । अनागतं समीक्षन्ते मूढाः पाषाणबुद्धयः ॥१५॥ अयशस्कारकात् पुत्रात् तनुजा कीर्तिवर्धिनी । श्रेष्ठा प्रेष्ठा महिष्ठा च लोकद्वयविवर्धिनी ॥६॥ आह्लादयन्त्विमा लोकानभिराजाऽनुभूतयः । आत्मसाद्विहिताः सत्या मृदुतिक्ता नतोलताः ॥१७॥ अभिराजीतनूजन्मा मध्यमश्शारदासुतः । काव्यनाट्यकथाग्रन्थशतकर्ता बुधानुगः ॥८॥ सङ्ग्रहं स्वानुभूतीनां पुरस्करोति सादरम् । यथाकालमुपादेयं दिव्यं निश्शुल्कदेशिकम् ॥७९॥ शतकं स्वानुभूतीनामिदं पीयूषपानकम् । सन्देहगरलं नृणां हृदिस्थं सत्वरं हरेत् ॥१०॥ मासे भाद्रपदे शुक्ले वामनद्वादशीतिथौ । शत्रुशत्रुखयुग्मेऽब्दे भौमे काव्यं प्रपूरितम् ॥१०१॥
॥ इति श्रीमदभिराजराजेन्द्रविरचितम् अनुभूतिशतकसमाप्तम् ॥
Sunrise Villa Nr. Senior Secondary School, ___Lower Summer Hill, SHIMLA - 171005
२१