Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अलङ्कारलक्ष्यपद्यानि
१.
२.
३.
मैत्रः शौर्येण वज्रीव बालो बुद्धौ प्रधीरिव । शिशुश्चन्द्र इव श्वेतः सीता श्रीरिव सुन्दरी ॥ स्मितं कुसुमवद् रम्यं हिता वाणी सुधा यथा । नवनीतमिव स्वान्तं मृदुलं तव सन्मते ! ॥
धर्मलुप्ता
४. अङ्गारसदृशे नेत्रे गर्जनं स्फूर्जथूपमम् ।
५.
(१) उपमालङ्कारलक्ष्याणि
ताराकान्तिश्चारुमुक्तावलीव ग्लौबिम्ब श्रीः सुन्दरास्यप्रभेव । व्योमच्छाया रम्यकेशच्छटेव स्वान्तप्रान्ते यामिनी कामिनीव ॥
(धर्मलुप्ता)
७.
किन्तु ते धीरधुर्यस्य हृदयं सुमसम्मितम् ॥ (धीरधुर्यस्येति पदस्य विपरीतलक्षणया भीरोरित्यर्थः 1)
तपनसन्निभ ! ते रिपुसन्ततिः नृपवरापगया सदृशी सती । तव दृशः पतनेन किल क्षणान्मरुधरासमतामयते न किम् ? ॥
(धर्मलुप्ता)
६.
(श्रौती धर्मलुप्ता वाक्ये)
मानवं गिरिसङ्काशचित्ताभोगमधिक्षिपन् । सौदामनीसममतिर्लटको लाति सम्मदम् ॥
[लटको दुष्ट: । लाति
=
आददाति । ला आदाने]
एस्. जगन्नाथः, मैसूरु ।
तथा वादनमङ्गुल्या नर्तक्या नर्तनं यथा ।
तथा च वल्लकी मित्र ! रङ्गसर्वंसहा यथा ॥
['मित्र' इत्यत्र ‘भाति' इति पाठकल्पने भानस्य साधारणधर्मता, तेन च श्लोकोऽयम-नुदाहरणत्वं
भजते ॥]
२५

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128