Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 35
________________ अलङ्कारलक्ष्यपद्यानि १. २. ३. मैत्रः शौर्येण वज्रीव बालो बुद्धौ प्रधीरिव । शिशुश्चन्द्र इव श्वेतः सीता श्रीरिव सुन्दरी ॥ स्मितं कुसुमवद् रम्यं हिता वाणी सुधा यथा । नवनीतमिव स्वान्तं मृदुलं तव सन्मते ! ॥ धर्मलुप्ता ४. अङ्गारसदृशे नेत्रे गर्जनं स्फूर्जथूपमम् । ५. (१) उपमालङ्कारलक्ष्याणि ताराकान्तिश्चारुमुक्तावलीव ग्लौबिम्ब श्रीः सुन्दरास्यप्रभेव । व्योमच्छाया रम्यकेशच्छटेव स्वान्तप्रान्ते यामिनी कामिनीव ॥ (धर्मलुप्ता) ७. किन्तु ते धीरधुर्यस्य हृदयं सुमसम्मितम् ॥ (धीरधुर्यस्येति पदस्य विपरीतलक्षणया भीरोरित्यर्थः 1) तपनसन्निभ ! ते रिपुसन्ततिः नृपवरापगया सदृशी सती । तव दृशः पतनेन किल क्षणान्मरुधरासमतामयते न किम् ? ॥ (धर्मलुप्ता) ६. (श्रौती धर्मलुप्ता वाक्ये) मानवं गिरिसङ्काशचित्ताभोगमधिक्षिपन् । सौदामनीसममतिर्लटको लाति सम्मदम् ॥ [लटको दुष्ट: । लाति = आददाति । ला आदाने] एस्. जगन्नाथः, मैसूरु । तथा वादनमङ्गुल्या नर्तक्या नर्तनं यथा । तथा च वल्लकी मित्र ! रङ्गसर्वंसहा यथा ॥ ['मित्र' इत्यत्र ‘भाति' इति पाठकल्पने भानस्य साधारणधर्मता, तेन च श्लोकोऽयम-नुदाहरणत्वं भजते ॥] २५

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128