Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 25
________________ कुचकन्दुकखेलाभिर्याभिस्तन्वि ! जितं जगत् । हन्त तावपि सञ्जातौ शाल्मलीतूलसन्निभौ ॥५॥ प्रार्थनाशतदुत्कर्ता निग्रहानुग्रहक्षमः । क्वाऽसि रूपाभिमानस्ते साम्प्रतं भो तिलोत्तमे ! ॥६॥ दिवसाश्च निशाश्चाऽपि व्यतियान्ति सदा समम् । लक्षकोटिधनेशानां द्रुमाधश्शायिनामपि ॥७॥ यत्नतोऽर्गलितं द्वारं शतद्वाःस्थसुरक्षितम् । समुद्घाटयति स्वैरं विपत्तिर्यमप्रेषिता ॥८॥ सोढं सोढं विपच्चक्रं वीतचिन्तोऽस्मि साम्प्रतम् । द्रक्ष्यामि ननु पर्यायं तटस्थीभूय दुर्हृदाम् ॥९॥ शीतमेव जलं नोष्णं वह्निरुष्णो न शीतलः । निसर्गेऽपि पदार्थानां धातुरेवाऽधिकारिता ॥ १० ॥ यथा त्यक्तं दुर्वचनं जायते हि निरर्थकम् । दुःखञ्चाऽप्यननुभूतं तथा वैयर्थ्यमाप्नुते ॥११॥ व्युप्तः कन्दलितः प्रोत्थस्तावके एव मानसे । का मे हानिर्जयेन्मित्र ! भवत्पापवटद्रुमः ॥१२॥ संघर्षो न वरेण्योऽस्ति नृणामथ वनौकसाम् । कीचकाः पश्य दह्यन्ते ग्रीष्मे संघर्षजाग्निभिः ॥१३॥ न वै कम्रधियं क्रोधो बाधते जातु मानवम् । जलदानां गृहे नाऽग्निर्धुक्षितोऽपि प्रवर्तते ॥१४॥ गर्दभाद् गर्दभो जात अश्वादश्वो हि जायते । सैरिभं हस्तिनी सूता श्रुतं केनेति भूतले ? ॥१५॥ आकाङ्क्षव विपन्मूलं समुच्छिन्नं नु तन्मया । मूले छिन्ने क्च तच्छारवा तत्प्रसूनञ्च तत्फलम् ॥ १६ ॥ सुखदं पुत्रजन्मेति माऽस्मिन् बन्धो ! रतिं कृथाः । कियत्सुखं ददौ कंसः पित्रे वेनोऽथ रावणः ? ॥१७॥ सद्बीजमूषरे चाऽपि स्फुटित्वा जायते द्रुमः 1 धेनुकुक्षावपि न्युप्तं बीजं गोकर्णतां गतम् ॥१८॥ तटं संक्षिप्य विस्तार्य छित्त्वा भित्त्वा पुरस्सरा । नदीव मनुजं पश्चात् कुर्वती वर्धते दशा ॥१९॥ १५

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128