Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
दुर्बुद्धयैव हतो वाली रावणो दुर्धिया हतः । दुर्बुद्धयैव हतः कंसो कौरवा दुर्धिया हताः ॥६२॥ सुबुद्धिः सम्पदां मूलं दुर्बुद्धिर्मूलमापदाम् । विवेकश्मिना ग्राहया सयत्नं बुद्धिरश्विनी ॥६३॥ घटादिनेऽपि मेघानां भानुमाच्छादयेद्यथा। पूर्वजन्मार्जितं पापं तथा भाग्यं सतामपि ॥६४॥ क्षणमश्वान् सहन्ते नो हन्त वैशाखनन्दनाः । काका: काकेषु मोदन्ते कौशिकेष्वेव कौशिकाः ॥६५॥ समाद्रियते वाड्मात्रैधूर्ताऽभिनयपारगः । सत्पुरुषाः परं लोके प्रीणात्यर्थिनमर्थितैः ॥६६॥ रोपितो हि मया तालस्त्वयाऽऽम्रो रोपितोऽजिरे । दुस्सहेऽस्मिनिदाघेऽद्य त्वं सच्छायोऽहमातपे ॥६७॥ वेदज्ञोऽथ पुराणज्ञः स्मृतिज्ञोऽपि भवेन्नरः । भवितव्ये समायाते ज्ञाज्ञौ तुल्यावुभावपि ॥६८॥ शिशुर्मातरि जीवन्त्यां वृद्धोऽपि जायते नरः । युवाऽप्यकालवृद्धोऽसौ निरम्बो जायते पम् ॥६९॥ सन्तोषे सति सर्वत्र सुखमेवाऽनुभूयते । असन्तोषाग्निदग्धानां वाप्यामपि कुतः सुखम् ॥७०॥ निदाघानन्तरं भूयो निदाघो नैव जायते । जीवनेऽपि तथा दुःखं दुःखै वाऽनुगम्यते ॥७१॥ यथा तापहरी वृष्टिर्निदाघमनुवर्तते । पश्चात्तथा हि दुःखानां सुखं दु:खापहारकम् ॥७२॥ कुलायनिर्मितिज्ञानं खगेभ्यः केन शिक्षितम् ? निसर्ग एव सर्वेषां जीवानां सर्वशिक्षकः ॥७३॥ विदधाति बिलान्याखः सश्चि तेषु शेरते । श्रमोऽन्यस्य च भोक्ताऽन्यो विचित्रैव विधेर्गतिः ॥७४॥ अशिवं चिन्तयेन्नाऽल्पमाचरेद् वाऽप्यसुन्दरम् । ब्रूयात कुच्छ्रेऽपि नाडसत्यं लोकं तोषयितुं नरः ॥७५॥
१९

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128