Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ईश्वरस्य समुच्छेत्ता ग्रहाणामपि शातकः । सुखदुःखप्लवोन्मुक्तः कविरेव निरङ्कुशः ॥४८॥ अश्नामि भोजनं पक्वं स्वेनैव हृदयाग्निना । पिबाम्यश्रु सुखं सुप्तः स्मरामि जगदीश्वरम् ॥४९॥ यदि सृष्टिः प्रवृत्ता स्यात् ख्रिस्ताद् वाऽथ मुहम्मदात् । तदैव तेषां सिद्धान्ता मान्याः स्युर्जगतीतले ॥५०॥ किल्विषमाचरन्तं मां 'न मां कोऽपि विलोकते' । ध्यायन्नितीश्वरं पापी लघयत्यूर्ध्वदर्शनम् ॥५१॥ मानसे यदि नो शौचं तीर्थस्नानं शतं वृथा । आचरणं न चेत्पूतं व्यर्था धर्मक्रियास्तदा ॥५२॥ आत्मानमीश्वरं विद्धि स्वदेहं विद्धि मन्दिरम् । अनुष्ठानानि कर्माणि भव सद्धार्मिको भुवि ॥५३॥ प्रातर्गङ्गाजलस्नानं पापासक्तिर्दिवानिशम् । परापकारव्यसनं वाक्कीलं धिनाधमम् ॥५४॥ जानलपि नरं पापं नृशंसं यो हि रक्षति । निष्पापञ्च दुनोत्यद्धा कूटयुक्त्या धिगेव तम् ॥५५॥ मानं न मानिनां, शीलं पश्यति शीलवतामपि । क्रीडत्यहो भागधेयैः प्राड्विवाकाधमो नृणाम् ॥५६॥ पापवाक् पापकर्मा च प्रत्यहं पापमानसः । हेयोऽस्पृश्यश्च वाक्कीलो वीथिकाकुक्कुरादपि ॥५७॥ जायेत मे पुनर्जन्म योनौ कस्यामपि प्रभो ! स्वीकरोमि, परं नाथ ! प्राविवाकं न मां कृथाः ॥५८॥ तोषयितुं न वा शक्तः कुबेरस्यापि सम्पदा । लोलजिह्वस्तु वाक्कीलो जीर्णपर्यङ्कमत्कुणः ॥५९॥ आर्तानामश्रुभिः स्नातः साधुव्यसनहर्षितः । छलच्छद्मार्जितो योगैर्वाक्कीलो भुवि जीवति ॥६०॥ परेषामहितं नित्यं कर्तुं युक्तोऽसि सोत्सवम् । त्वत्कृतेऽपि तथैवाऽन्यः कथं नैतत्समीक्षसे ?? ॥६१॥
१८

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128