Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 27
________________ कान्तभुक्ताऽपि शय्यायां कान्ताऽभिनयपारगा। केन भुक्तेति जानाति केवलं स्वैरिणी धिया ॥३४॥ यथा प्लावनमाधत्ते वर्षौ नु नदीजलम् । एनसामपि सम्भारं तथा जातु विलोक्यते ॥३५॥ तनिम्ना स्वादुपयसा शीते भाति सरिद्यथा । प्रकृत्याऽकिञ्चनतया मनस्वी पुरुषस्तथा ॥३६॥ वृक्षाणां धरणी वन्द्या धनानां सागरस्तथा । नदीनां पर्वतो वन्द्यो वन्द्या तृणाञ्च जन्मदा ॥३०॥ अगृहस्य गृहं माताऽप्यपितुर्जननी पिता । अबन्धोर्जननी बन्धुरनाथानाञ्च साऽखिलम् ॥३८॥ सम्बन्धिनोऽखिला लोके मत्कुणा रक्तशोषिणः । तस्माद् विधेहि सम्बन्धं केवलं हरिणा सह ॥३९॥ समृद्धं यो न गृीतेऽप्यसमृद्धं न मुञ्चति । अकारणप्रणयिनं समाश्रयत तं हरिम् ॥४०॥ क्षीरं सोदरजं प्रेम प्रसूगोनिस्सृतं मृदु । प्रियारागाम्लतामिश्रं विकृतं हन्त जायते ॥४१॥ स्वर्गो गृहेऽथ पनी चेन्मनोवृत्तानुसारिणी। प्रतीपपथगा सैव गेहे सृजति रौरवम् ॥४२॥ संरोपितोऽपि माकन्दो नित्यसङ्कटसङ्कुलः । निर्भयं वर्धते हन्त स्वयंजातस्स्नुहीतरुः ॥४३॥ अधीत्य वाङ्मयं नित्यं मया हृदर्पणीकृतम् । ततोऽत्र जगतां रूपमयनं प्रतिबिम्बितम् ॥४४॥ न तयुगं न कवयस्ते न तादृशपाठकाः । अहमेव कलावस्मिन् कालिदासोऽथ भारविः ॥४५॥ जगत्प्रकाशके सूर्ये गगने संस्फुरत्यपि । सान्ध्यनीराजना देव्या दीपकेनैव जायते ॥४६॥ कवयः कवयस्त्वेव धनिनो धनिनस्तथा । नामशेषा भवन्त्यन्ये यशश्शेषाः कवीश्वराः ॥४७॥ १७

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128