Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 16
________________ 'जिनचतुर्विंशति' स्तुतिः अमृतपटेलः A सध्यानपार्वणशशिद्युतिराशिधौतं, सद्ध्यानचन्दनरजःप्रकरेण शीतम् । सध्यानकल्पलतिकावरपुष्पगन्धि, चित्तं ममाऽस्तु जिन ! ते वरदप्रसादात् ॥१॥ (व.ति.) दुःखस्य पूरैर्मनसः कृशत्वं, सगौरवे हृद्यजने निवेद्यम् । न यस्य कस्याऽपि निवेदनीयं, ‘खला न सर्वे नहि सन्ति' सत्यम् ॥२॥ (उपजातिः) सगौरवोऽहंस्त्वमिति प्रतीतः, सार्वो जगहृद्यतमोऽस्तमोहः । स्तुतेर्मिषानाथ ! निवेदयामि, मनोगतं त्वत्पुरुतो, जडोऽहम् ॥३॥ स्तोतुं न शक्यो जिन ! ते गुणौघः, सर्वत्रसडख्यातिगसर्वभावः क्षेत्रे समस्ते सकले च काले, जिनौघ! एकोऽस्ति विभुत्वप्रख्यः ॥४॥ आनन्दनिःस्यन्दमनिन्द्यमाद्यं नन्दीन्द्रसङ्घार्थ्य-वृषाध्वदीपम् । वृषैक केतुं वृषभद्रवन्द्यं, श्रीनाभिजातं प्रणतोऽस्मि भकत्या ॥५॥ मेधा मदीयाजित ! विश्वबन्धो !, बन्धुत्वसम्बन्धसुबद्धसन्धिः । सानिध्यतश्चन्दनपादपस्य, जडाऽपि भूः शीतलतां दधाति ॥६॥ त्वं संभवः शंभवदेवदेवो भवस्य नाशाय जिनेन्द्र ! भूयात् । भक्तोऽयमित्थं मयि देव ! पश्य, त्वद्वक्त्रचन्द्र कुमुदायितोऽहम् ॥७॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128