Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 18
________________ हे नाथ ! मोहस्य चरौ दुराशौ, कामश्च कोपश्च निगूढतत्त्वौ । कदर्थयन्तौ सततं सुमूढं, मां रक्ष रक्षाऽर ! जितार: मौऽऽर ! ॥२२॥ मलीप्रभो ! मोहतमोन्धमुग्धं, विधेहि मां शुद्धतरं सुबुद्धम् । अन्धोऽसि मुग्धस्त्वमितीह नोह्यं, कारुण्यधाम्नां करुणा हि शश्चत् ॥२३॥ श्रीसुव्रतोऽस्यन्यमुनिव्रजे त्वं, न सुव्रतास्ते विरता न पापात् । ज्ञात्वेति नाऽन्यं परमं समीक्षे, सारेतरज्ञानवतां न मोहः ॥२४॥ नमेनमेः पादपयोजमोजः-पूरेण धौतं कलुषं कुकर्म । रे जीव ! तेनैव तवाऽस्तु कृत्यं, दिग्धं सुधाऽऽसारकूताऽर्हता यद् ॥२५॥ सौम्याऽऽर्य ! काम्याडर्चित ! कर्मजेत-नेतः प्रभूणां नरकान्तभाऽवम् । नेमे ! विभूतेर्वरभूत ! भृत्ये, त्वमाभवं मे भव नाथ ! नाथः ॥२६॥ काँऽन्तं विधत्से जगदेककान्त !, तत्त्वेन सत्त्वौघहितेन पार्श्व ! । कल्याणधामन् ! कुरु मां विभक्तिं, निष्कामदं प्रतपोभिरामम् ॥२७॥ वन्दारुवृन्दारकवृन्दवन्द्यं, वन्दे वरं वीरविभुं विभारम् । विश्वात्मवर्यं वरदं विभेन्द्र, विभाऽऽयविष्णुं विगतारसारम् ॥२८॥ कृपाऽमृतं ते जिनराजवून्द !, काङ्गलहं तत्पर एव भक्तौ । भक्तिं विधायाऽऽप्य परं सुपुण्यं, पुण्यं भवेद् विश्वमिदं तु विश्वम् ॥२९॥ १. सगौरवे हृदि अजने एकान्ते इत्यपि स्यादन्वयः । नन्दितुं शीलं अस्येति नन्दिः, सदा प्रसन्नः, इन्द्रः आत्मा यस्य सः - इन्द्रीन्द्रः, तेन सडेन अर्यः इति । वृषो धर्मः, तस्य मार्गः, तं दीपयति इति । पद्मप्रभनामा प्रभुः इति पद्मप्रभुः इति मध्यमपदलोपः समस्तः । नुक् स्तुतौ इति धातोः अल्प्रत्यये नवः, नवनं नवः-स्तुतिः प्रशंसा, तया युक्तोऽवतारः इति नवावतारः । ५. आ-समन्तात्-अवः, रक्षणं आवः, धर्मस्य भा भानं ज्ञानं प्रकाशो वा तेन आवः इति । ६. मा ज्ञानं, तया आरणं आरो गमनं, प्राप्तिर्वा यस्य सः माऽऽर: । तत्सम्बोधने माउडर ! अन्ये अन्यतीर्थिकाः मुनयः अन्यमुनयः, तेषां व्रजेषु इति । ८. कं दुःखं, तस्य अन्तः कान्तः, तं दुःखविनाशनम् । विशिष्टा भा ज्ञानस्वरूपःप्रकाशः, कैवल्यमेव, तस्मिन् आ रमते इति विभाऽऽर: । १०. विशिष्टा भा केवलज्ञानं विद्यते येषां ते- विभाः-सामान्यके वलिनः, तेषु इन्द्रः - तीर्थकरत्वात् । २०३, एकता एवेन्यू बेरेज रोड, वासणा, अमदावाद-७

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128