SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ 'जिनचतुर्विंशति' स्तुतिः अमृतपटेलः A सध्यानपार्वणशशिद्युतिराशिधौतं, सद्ध्यानचन्दनरजःप्रकरेण शीतम् । सध्यानकल्पलतिकावरपुष्पगन्धि, चित्तं ममाऽस्तु जिन ! ते वरदप्रसादात् ॥१॥ (व.ति.) दुःखस्य पूरैर्मनसः कृशत्वं, सगौरवे हृद्यजने निवेद्यम् । न यस्य कस्याऽपि निवेदनीयं, ‘खला न सर्वे नहि सन्ति' सत्यम् ॥२॥ (उपजातिः) सगौरवोऽहंस्त्वमिति प्रतीतः, सार्वो जगहृद्यतमोऽस्तमोहः । स्तुतेर्मिषानाथ ! निवेदयामि, मनोगतं त्वत्पुरुतो, जडोऽहम् ॥३॥ स्तोतुं न शक्यो जिन ! ते गुणौघः, सर्वत्रसडख्यातिगसर्वभावः क्षेत्रे समस्ते सकले च काले, जिनौघ! एकोऽस्ति विभुत्वप्रख्यः ॥४॥ आनन्दनिःस्यन्दमनिन्द्यमाद्यं नन्दीन्द्रसङ्घार्थ्य-वृषाध्वदीपम् । वृषैक केतुं वृषभद्रवन्द्यं, श्रीनाभिजातं प्रणतोऽस्मि भकत्या ॥५॥ मेधा मदीयाजित ! विश्वबन्धो !, बन्धुत्वसम्बन्धसुबद्धसन्धिः । सानिध्यतश्चन्दनपादपस्य, जडाऽपि भूः शीतलतां दधाति ॥६॥ त्वं संभवः शंभवदेवदेवो भवस्य नाशाय जिनेन्द्र ! भूयात् । भक्तोऽयमित्थं मयि देव ! पश्य, त्वद्वक्त्रचन्द्र कुमुदायितोऽहम् ॥७॥
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy