SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ नाम्नाभितो नन्दयसि प्रभो ! हेडभिनन्दनार्हन् ! बहुप्राणिवर्गम् । युष्मादृशां देव ! दयापराणां, कल्याणकूलाम हि मत्र एव ॥८॥ सेव्योऽसमुद्भिः सुमते ! मतीशः, त्वमीप्सुभिर्भक्तिमतिं वराशैः । भक्तिविवेकात् सुमतिं विधत्ते, विवेकदीपो मृदुचित्तगर्भे ॥९॥ सान्ध्यो रवी राजति रागवर्णः, पदमप्रभोर्देहविभानकारी। पद्मप्रभो ! राजति रागहीन-श्चित्रं प्रभूणां चरितं ह्यगम्यम् ॥१०॥ शयाग्रमादाय दयेश ! बालममुं नयेस्त्वं नयदीप्रदीपम्।। सुपार्थ ! याचे सुदयां दयेन !, दयेक्षणात् सूदय एव नित्यम् ॥११॥ चन्द्रप्रभाउहारि जिनेन्द्र ! चन्द्र-प्रभा त्वया शुक्लतरेण नित्यम् । शुक्लो न, नित्यो नहि चन्द्र एष, यतोऽधिकस्तेन परस्तु जेयः ॥१२॥ निधिं गुणानां सुविधे ! विधेहि, गुणेषु हीनोऽस्मि, जिनाधिकस्त्वम् । न साम्प्रतं स्वामिनि सद्गुणौघे, यत् सेवको निर्गुणितार्तिनिघ्नः ॥१३॥ त्वं शीतलेशः, कुरु शीतलेश्यं, मां पापदग्धं जिन ! पापवारिन् ! । दाहार्ति रेतीहन चन्दनेडगे, श्रितस्य कस्याऽपि विचेतनस्य ॥१४॥ श्रेयांस ! धर्मांशविकासिभासा, विभासितं चित्तमदोऽस्तु रम्यम् । मोहान्धकारेण परा परान्धं. तत पीडितं पीडित-पीडितं यत ॥१५॥ व्यलेखि रेखा गुणिशेखरेषु, त्वनाम निर्मयगुणं जपद्भिः । श्रीवासुपूज्येश तनोति नाम, त्वदीयमत्रैव शिवं जनानाम् ॥१६॥ श्यामायमानान् विमलीकरोषि, तत् त्वां जिनाऽर्हन् विमलं स्तवीमि । त्वमेव सत्यं विमलोऽसि देव !, यत् कर्ममालिन्यमलं पुनासि ॥१७॥ यथा यथा ते वचसां प्रथा मे चित्तेश ! चित्तेऽचलतां प्रयाति । तथा तथाऽनन्तजिन ! प्रमोदो, मनाति मौहं परमं प्रमादम् ॥१८॥ नवावतारोऽखिलपादपानां, नवैर्नवैः पल्लवजैः सुवर्णैः । यथा मधौ, ते जिन ! धर्म ! धनवावतारः श्रुतजैः सुवर्णैः ॥१९॥ शान्तीश ! मां देहि सदा हि शान्ति, यतोऽहमंहोभिरशान्त-तान्तः । त्वय्येव शान्तिन हरादिकेषु, यस्याऽस्ति यद्, तद् हि ततोऽस्ति लभ्यम् ॥२०॥ व्यर्थं व्यथा नाथ ! मयेत्यमापि, भीष्मे भवेऽत्र प्रथितेऽतिमोहे । विज्ञप्तमेतत् तु सुदारुणं रे... रे... नाथ ! कुन्थो ! तनु धर्मभाऽऽवम् ॥२१॥
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy