Book Title: Nandanvan Kalpataru 2010 04 SrNo 24 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 9
________________ वाचकाना प्रतिभावः डॉ. वासुदेव वि. पाठकः 'वागर्थः' सम्पूज्याः विजयशीलचन्द्रसूरिगुरुवर्याः, पूज्या कीर्तित्रयी, मुनयश्च संस्कृतसेवारताः, प्रणतयः ॥ भुक्तिमुक्तिप्रदाः पुण्याः आशिषस्सर्वदा गुरोः । सपर्या च समर्चा च सद्गुरोस्सर्वसारदा ।।। आशीर्वादैश्च गुरुवर्याणां, नन्दनवनकल्पतरुः, संस्कृतसामयिकेषु स्वकीयेन वैशिष्ट्येन सह विकसतीति परोक्षं संस्कृताभिमुखानाम् । गौरवं गुजरातस्य, भारतस्य च गौरवम् । विदेशेष्वपि वैशिष्ट्यं, प्रसन्नास्तेन संस्कृताः ॥ प्राप्ते अङ्के प्रसीदति चेतः, प्रतीक्षते तावन्मे चेतः । इत्येवाऽलं प्रतिभावत्वे, किंबहुना शाब्दिके पटुत्वे ।। अस्माकमयनपत्रस्याऽस्य स-रसत्वं, विषयवैविध्यं, प्ररूपणायाः वैशिष्ट्यं, समृद्धत्वं च, उत्तरोत्तरं वृद्धिमेति इति प्रशस्यमेव । वाचकानां रुचिवैचित्र्यात् एतादृशी जागृतिः, सत्यं सूचयति संकलन-संपादनसुज्ञताम् । २३तमशाखायाः प्रास्ताविके, व्यापकस्य उदारस्य च दृष्टिकोणस्य स्वागतं विधीयते । सत्त्वपूर्वं सर्वर सर्वेषां कृते स्यादिति सद्भावनैव साधुवादार्हा । चरितार्था एषा भावना अस्माकं सामयिके, इत्युपक्रमः, अन्येषां कृतेऽपि प्रेरकः भवेत् ॥ सर्वेषामुपकारार्थं ज्ञानदानप्रधानता । सर्वत्रैव प्रशस्या स्यात्, ज्ञानं गोप्यं कथं भवेत् ? || चञ्चले जीविते पुण्ये प्राप्ते ज्ञाने प्रयत्नतः । यथाशक्यं यथाशीघ्रं ज्ञानदातैव धार्मिकः ।। साम्प्रतानामाविष्काराणां ज्ञानप्रचारकार्यार्थं विनियोगः सत्कार्यः । सामयिकमस्माकं वैश्विकेन माध्यमेन समेषां कृते सुलभं भविष्यति, तेन मोमुद्यते चेतः ॥ अभिनन्दनानि ॥ २५तमा शाखा, विशिष्टाशाखा कार्या इति प्रार्थ्यते । कस्याऽपि विशिष्ट-विषयस्य प्ररूपणा केन्द्रत्वेनाऽत्र स्यादित्याशास्यते । पुनः सादरं निवेदनम् अत्रभवतां भवतां, लेखकानां, वाचकानां प्रकाशनसमित्याः सर्वेषां संयोगिनां च, द्वादशवार्षिकं तपः, 'नन्दनवनकल्पतरुः' इत्यस्य प्रकाशनेन, सारस्वतसेवायाम् । एतन्निमित्तं, विशिष्टे समारोहे सरस्वतीपूजनरूपेण, आयोजनमपि शोभास्पदं प्रेरकं च भविष्यति ॥ नम्रत्वेन निवेदकः वासुदेवः Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 132