Book Title: Nandanvan Kalpataru 2010 04 SrNo 24
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 8
________________ वाचकानांप्रतिभावः डॉ. रूपनारायणपाण्डेयः प्रयागः मान्याः, सादरं प्रणामाः ।। त्रयोविंशे'नन्दनकल्पतरौ' प्रा. अभिराजराजेन्द्रमिश्रस्य गलज्जलिका नितरां हृदयं स्पृशति । भारतीयसंस्कृतिः साम्प्रतं सततं निहन्यते सर्वैः स्वजनैरेव, किमुत परजनैः । तस्याः समुद्धरणाय भगवतो रामस्य नवावतारोऽपेक्ष्यते । मूर्तयो मिथ्या न वदन्ति 'राघवं रामभद्रं प्रतीक्षामहे ।' (पृ. १५) । प्रो. ताराशङ्करशर्मणः 'त्रिरङ्गः' इति कविता राष्ट्रभक्तिभावमुद्भावयति । श्रीएच्. वि. नाग-राजरावस्य लेखो मन्तव्यः । श्रीरामचरितमानसे कविकुलमौलिः गो. तुलसीदासोऽपि श्रीरामचरितयुतां कवितामेवोत्तमां मन्यते । या कविता लोकस्य शिवत्वं न सम्पादयति, सा रम्याऽपि सुजनैर्नाऽभिनन्द्यते । 'गृह्णन्तु' इत्यादिका रचना अपि नीतिमार्गमुपदिशन्ति । 'अद्भुतो विजयः' इति कथा हिंसाया उपर्यहिंसाया विजयमभिव्यनक्ति । अत्र बालराश्या अमिताया नैतिकं साहसं सर्वथा समादरणीयमस्ति । एतादृश्याः कथा: नैतिकगुणान् संवर्धयन्ति, समाजे शान्ति स्थापयन्ति, हिंसामातङ्कं चोपशमयन्ति । 'बुद्धिः सर्वार्थसाधिका' इति कथायां मन्त्रीश्वरस्य जिनचैत्यनिर्माणार्थं सर्वे प्रयासाः प्रशंसनीयाः सन्ति, किन्तु कपटेन वारिणि लवणस्य निक्षेपो न युज्यते-इत्यहं मन्ये । सत्साध्यस्य सम्पूतिः सत्साधनेनैव विधातव्येति मन्यते स्म राष्ट्रपिता 'महात्मा गान्धी' अपि ।* प्राकृतविभागस्य संस्कृतरूपान्तरं प्राकृत-, ज्ञानविरहितान् मादृशान् प्रसादयेत् । जयतु संस्कृतं संस्कृतिश्च । * मनुष्येण कदाचित् शठे शाठ्यमिति नीतिवचनमवलम्बय सत्साधन ( एवाऽऽस्थावताऽपि स्वयमनिच्छताऽपि च तादृशो व्यवहारः करणीयो भवेत् । न तत्राऽनन्यगतिकस्य तस्य दोषो वक्तुं पार्यते । -सं. Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 132