Book Title: Manorama Kaha
Author(s): Vardhmansuri, Rupendrakumar Pagariya
Publisher: L D Indology Ahmedabad
View full book text
________________
२७२
मणोरमा-कहा पाढग-समीवे । साहिओ दो हि वि निय-निय सुमिणओ । तेण भणियं-"एरिस-सुमिणेहिं रज्ज-लच्छी पाविज्जइ, जेण एवं सुमिणलक्खण-सत्थंसिरच्छेयम्मि य रज्जं सत्यपहारेण अत्थ-संजोयं । रुहिरुगिरणम्मि वयणे नबरि नरिंदत्तणं भणियं ।।२३३॥ पयपाणं घुसिण-विलेवणं च अभंगणं च तेल्लेण। सुमिणम्मि कुणइ मरणं अहवा रोगुब्भवं गुरुअं ।।२३४।। असुइ-विलेवं तह मज्ज-पाणयं तह अगम्म-गमणम्मि । सुमिणम्मि इटु-फलयं पुवायरिएहि निटिः ।। हसिए रुइयं रुइए य पहसणं जाण होइ विवरीयं । दहि-छत्त-चमरय-सुमिण-दसणे पउरसिरि लाभ ।।२३६॥ दाहिणकरम्मि सेयाहिभिक्खणे दंसणे अरुहिरस्स । रज्जं धणागमं वा लहइ पमोयं नरिंदाओ ।।२३७।। ससि-सूर-सुमिण-पियणे रज्जं पावेइ नत्यि संदेहो । सायर-पियणे य तहा जायइ रज्जागमो नियमा ।।२३८।। सर-सायर-पियणं मिउ दुक्खुत्तारो नरस्स नियमेण । रत्तवसणो य सुमिणे गायंतो निच्छयं मरइ ।।२३९।। गायतं नच्चंतं हसमाणं चोप्पडं च अप्याणं । बट्टण सुमिणसमए जाणेज्ज उवट्ठियं असिवं ।।२४०।। गय-हय-गो-विस-चडणं गिरि-तरु-सिहरग्गचडणयं चेव । सुमिणम्मि सुकयपुण्णा पेच्छति नरा न संदेहो । गय-मणुय-सेय-वसणस्स दसणे सोहणं सपा कालं । रत्तवड-खमणयाणं मरणं पुण दंसणे होइ ।।२४२।। गय-वसह-हंस-सारस-सिहि-मंस-जूएण अल्ल-चम्मेण । सुमिणम्मि दिट्ठमेत्तेण होइ ध-सोक्खआ[रुग्ग]भागी य करहे उरगे रिछे य वायसे देव-हसिय-कंपे य । मरणं महाभया का सुमिणए दिट्टे वियाणाहि ।।२४४।। फल-पत्त-कमल-चंदण-वसण-जुए देव-छत्त-ण्हवणे य । सुह-साहु-दंसणम्मि य उत्तम-फल-संपयारोग्गं ॥२४५।।
एवं साहिऊण सुहासुह-सुमिणफलं तेण वि दिण्णाओ सहवदेविसहवाभिहाणाओ निय कण्णयाओ । ठिया तत्थेव कइवयदिणाणि । गहियभज्जा गया रयणायर-तीर-संठियं मत्तासुत्तं नाम नयरं उत्तरिया कुंभार-कुडीए । भिक्खं भमिऊण कया पाणवित्ती। परिणयपाए वासरे कुलालेण भणिओ नरचंदो-“कूडीए भंडाणि पविस्सिस्संति । अण्णत्थ गवेसह वासठाणं ।" एवं भणमाणो कहिऊण कुलाल-वयणं जिणगुत्तस्स निग्गओ नरचंदो । गओ जलहिवेलासमासण्णमुज्जाणं । पविट्टो तत्थ । दिट्ठो तस्स मज्झे अ अमाणुसो पवरपासाओ । पविसंतो वारिओ उज्जाणपालएण, भणिओ य-"महाभाग ! सोवसग्गो एस पासाओ। जो एत्थ एक्कपि रयणिं परिवसइ सो मरइ ।" तओ सविसायं भणिओ जिणगुत्तो नरचंदेण-"वयंस ! विहडियं नेमित्तियसुमिण-पाढग-वयणं, जेण दूरे ताव रज्जाइयं वासओ वि दुल्लहो जाओ।" जिणगुत्तेण भणियं-"कुमार ! न खेओ कायब्बो। चिट्ठह इत्थेव तुब्भे जाव अहमेत्थ पासाए पविसिऊण गच्छामि। कुमारेण भणियं-“एवं करेसु ।” गओ जिणगुत्तो। नवकार-पुरस्सरं काऊण निसीहियं पविट्ठो पासाए कयसामाइओ इरियावहियं पडिक्कमिऊण, 'जो को वि एत्थ अच्छइ देवो वा दाणवो वा भूओ वा सो सो मज्झ अणुजाणेउ भवणमिणं'त्ति भणिऊण सज्झायं काउमाढत्तो । एत्यंतरे समागओ वाणमंतरो साहम्मियवच्छल्लं गुणकरं ति सरमाणेण जिणवयणं, संभासिओ जिणगुत्तो-"महाभाग ! सागयं ते ।" तो पाराविऊण सामाइयं भणियं जिणगत्तेण"महाभाग ! अत्थि मे कोउहलं कहसु, को तुमं?" वंतरेण भणियं-"जेण इमं घरमुव्वासियं ? जिणगुत्तेण भणियं"किं निमित्तं एवं उव्वासियं?" तेण भणियं-“पुव्वभवे जिणनामक्खरो नाम अहं एयस्स घरस्स सामिओ आसि । भाया य चंदहासो। पुत्तो य मे गुणसुंदरो। पडिवण्णा मए नियमाउलस्स हेमसारसूरिणो समीवे पव्वज्जा । विहरिओ अणत्थ समं सूरीहिं । अहिज्जिया केवि आगमलवा । तओ-"आयरियउवज्झायाणं भंते! गणनीईए सारवेमाणे कईहिं भवग्गहणेहि सिज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाण अंतं करेइ ? गोयमा ! तेणेव भवग्गहणेणं तच्चं भवग्गहणं पुण नाइओत्ति ।" सोऊण सिद्धंतवयणमेयं संजायमूरिपयाहिलासेण विण्णत्ता मए आयरिया, भयवं! जइ करेह ममाणुग्गहं, तो हं समणसंघपरिवुडो जिणधम्मपयडणेण सपरोवयारं कुणंतो नाणाविह-देसंतरेसु विहरामि ।" सुरिणा भणियंछत्तीस गुणसमेओ गणाहिवो वण्णिओ जिणिदेहि । तन्विवरीओ न तरइ पवयणसारं परिकहेउं ॥२४६।।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/bb49008d24cc3dd9ec2b859247a3a9d991d3a08d5aca0d39eb8d86cdd14b91be.jpg)
Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402