Book Title: Manorama Kaha
Author(s): Vardhmansuri, Rupendrakumar Pagariya
Publisher: L D Indology Ahmedabad
View full book text
________________
मणोरमा कहा
से गिगुन्ना ओग्गहं समोसरिया । तस्स पयवंदणत्थं समा गया परनागरया । ६४० ।
मे हरिसवसमुल्लसिय बहलरोमंचा । नहसेणविस्ससेणा वंदणवडियाए उच्चलिया । ६४१ | आगमविहिणा गंतुं काउं तिपयाहिणं पयत्तेण । विणयेण वंदिऊणं समुचियठाणे निसण्णा य । ६४२ । अह सरयजलहर-गंभीर - सरेण कण्ण-सुहरण | पारद्धा भव्वाणं धम्म कहा भगवया तेण । ६८३ । अइ दुल्हो मणुयभवो असार-संसार सागर गयाण जीवाण । कम्मगुरुल हरिही रमाणाणमण-वरयं । ७४४ । कुगईण पउरभावइंदियतुरयाण दुद्दमणिओ । पउरत्तणओ पावोवएस-दाईण मित्ताण । ६४५ |
इ कह वि हु हारिज्जइ लद्धं पि हु न य फलं हवइ एवं । ता तह करेह जह होइ सफलयं धम्मकरणेण । ६४६ | खरपवणायधयवडतरल- तारुण्ण-रूव-लावण्णं । करिकलभकण्णचवलालच्छी खणभंगुरं सव्वं । ६४७। कज्जेण होइ सयणो विसंवयंतम्मि निययकज्जम्मि । ववहरड दुज्जणो इव सोविय को तेसु पडिबंधो । ६४८ । मुहमहुरा परिणयदारुणी य दीसंतसुंदरा चेव । किंपागफलसरिच्छा विसया को तेसु बहुमाणो । ६४९ । अणवरयं धावतो पट्टि नो मुयइ निग्घिणो मच्चू । पइदियहं देहघरं कवलइ जररक्खसी रुहा । ६५० । आरंभ- परिग्गह- संचियस्स पावस्स विरसपरिणामं । नाऊण कुणह भव्वा जिणधम्मं भूरि दुह-दलणं । ६५१ । जिण धम्मं मोत्तणं दुग्गइ दुह-भीरुयाण न हु अण्णं । विज्जइ सारं सरणं भव्वाण भवनिब्बुडंताणं । ६५२ । उज्जम मा विसयह दुलहं लहिऊण माणुस जम्मं । जिगइंद भणियवम्मे सासयसिव - सोक्ख- हे उम्मि । ६५३ | सावज्जजोगवज्जणरूवं सोऊण सूरिणो वयणं । सयल रिसाए विहिया जहारिहं धम्मपडिवत्ती । ६५४ | हसे विस्सेहि भत्तिरोमंच चच्चियंगेहि । गिह- धम्मसारभूया पडिवण्णा देसविरइति । ६५५ । तिहि - पव्वपारणेसुं काऊणं संविभागमतिहीणं । भोत्तव्वं जा-जीवं सविसेसं कारणं मोतुं । ६५६। गहिऊण देसविरई वंदियसूरि समागया गेहूं । नहसेण - विस्ससेणा हरिसियहियया सुधम्मेण । ६५७ | मिदि भणिओ नहसेणो गेहिणीए एगंते । पडिवण्णं पालिज्जउ विजयएहिं हविज्जऊ नाह । ६५८ । एवं तु भण्णमाणो पइदियहं पणइणीए नहसेणो । जाओ भाउयभिण्णो कण्णविसं जं महंतविसं । ६५९ । अण्णम्म दिने जेठो कणिट्टगेहं गओ सिणेहेण । दिण्णासणो निसण्णो घरंगणे भाउणो अह सो । ६६० । अण्णोष्णसंकहाए परोपरं जाव दो वि चिट्ठेति । ता सउणसत्थविउ एगो पुरिसो समायाओ ।६६१ । दिण्णासणे निसणी तंबोलाईहिं विहियपडिवत्ती । नहसेणेण सविणयं सउणफलं पुच्छिओ अह सो | ६६२ ।
३०६
अहफा
सुणिऊण
घरि सह घरिणीए चलिया मे तस्स वामपासम्म । उवचियदेहो साणो अंगाई धुणिउमाढतो । ६६३ । किं सो सुहोऽसुहो वा परिणामो केरिसो भवे तस्स । एवं मे साहिज्जउ सउणय-सत्थाणुसारेण । ६६४ | तेण भणियं सुणिज्जउ सुभासुभं [साण धुणण] फलमेयं । चलियस्स अग्गओ जइ परसवणं साणओ कुणइ । ६६५ । अण्णं पाणं विजय संपाडइ नत्थि एत्थ संदेहो । जिभायंतो सो विय जायइ आरोग्गसंजणणो । ६६६ | rangi iतुं वइ जइ कह वि वामओ साणो । ता कुणइ अत्थलाभं विवरी जाण विवरीयं । ६६७ । गा पविसंतस्स उ पुरओ जइ मेहुणं कुणइ साणो । सिग्धं भोयणलाभो सुहवासो हवइ पुरिसस्स । ६६८ | पाएहि जया भूमी खणइ सुणो अभिमूहो भवेऊण भयमाइक्खर नृणं सा जत्ता वज्जणिज्जाउ । ६६९ । विसिय पsिyण्णव यणो भक्खेणं जेण तेण गहिए । जो पेक्खइ पत्थाणे सुणयं तस्सत्थ- संसिद्धी | ६७० | चीवरखंडाणि मुहेण गहिय जइ पत्थिय [स] नरस्स । साणो उ समीवेणं साहइ पत्थाणवरलाभं । ६७१। गोमयं कटुमंगारं मुहे काऊण धावई । पुरओ चिट्टए वा वि सो साहइ महाभयं । ६७२ | मेहुणाय संबद्धं पत्थओ पुरओ ठियं [ जो] पेच्छइ सुणी-तणयं तस्स सिज्झइ चितियं । ६७३ |
।
।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a75f8e765276566375a30dd337ecf90b182a0f032a1fe7818d9983ada9e2d8a8.jpg)
Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402