Book Title: Manorama Kaha
Author(s): Vardhmansuri, Rupendrakumar Pagariya
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 336
________________ तइवअवसरे चउत्थसिक्खावये विस्ससेण-नहसेण कहा तणेहमोहियमणा न चरइ न पियइ पाणियं वरई । कइवयदिणेहिं मरिउं तम्मि पुरे सा वि उप्पण्णा । ७४० । रम्म दुहिया कमेण सा जोव्वणं समणुपत्ता । गय-जीव-दिय सुएणं परिणीया परम-तोसेणं । ७४१ । अवरो-पर-परमसिणेह-तंतु द्वाण ताण पइदियं । वच्चइ कमेण कालो देवाण व देवलोगम्मि | ७४२। अण्णा [r] समुयाण कए घरंगणं पत्ता । दिट्ठा इमेहि साहू सहरिसमभिवंदिया ताहे । ७४३। कहिओ संखेवेणं धम्मो साहूहि जिणवरुद्दिट्ठो । सद्धासंवेग गएण जंपियं तेण मरुएण । ७४४। भयवं ! नियमविसेसं कि पि पयच्छेसु जमुचियं मज्झं । सप्पुरिससंगमो एस जेण सहलत्तणम्मुवेइ | ७४५ । रयणीए न भोक्तव्वं अट्ठमि चाउ सीसु बंभवयं । पालेयव्वं निच्चं जा जीवं एस ते नियमो । ७४६ | दाउ भिक्खामेतं काऊण पयाहिणं च तिक्खुत्तो । बहुमाणवससमुट्ठियपुलओ नमिऊण साहूणं । ७४७ | नियविट्ठरे निसण्णो गएसु साहूसु बंभणी तेण । पुट्ठा सहासमेवं तुह धम्मो किष्ण पडिहाणो ? | ७४८ । सोऊण वयणमेयं भणियमिमाए अहम्मकम्माए । पिय! मुद्धो लक्खीयसि को धम्मो केण सो दिट्ठो ? । ७४९ आया संवरं सो काऊण ठिओ अदिण्ण-पडिवयणो । जह गहिय नियमपालणपरायणो कइ विदियहाई ॥७५०। दट्ठूण रयणि-भोयणपरिहारं भणइ बंभणी एवं । जइ रयणीए न भुंजसि तुज्झ न या हं न तुमं मज्झ ।७५१। अवहीरिया दिएणं विलक्खवयणा ठिया दिणे कइ वि । अण्णम्मि दिने विगलियतेए अत्थंगए सूरे 1७५२ । नियजोन्हा मयधारा निवार्यानिव्ववियसय लजियलोए । माणिणिमाणुम्महणे समुग्गए चंदबिंबम्मि ७५३ । सहसा ससहर-कर-नियर- पेल्लियं तिमिरमुण्णयं सोत्तुं । नीयठाणेसु ठियं खणेण सव्वं पि हु पणट्ठ । ७४५ । जह जह छिप्पइ निम्मलससिकरनियरेणबंभणिसरीरं । तह तह य जलणखित्तं मयणं व विलिज्जए माणो । ७५५ । कि बहुणा भणिएणं माणं मोत्तूण विगयलज्जा सा । अट्ठमिरयणीए गया पिययमपासं ससिंगारा । ७५६ । ससिणेहमहुरमणहरवयणेहिं तहय विषयकरणेण । आवज्जिऊण भग्गं बला वि बंभव्वयं तस्स ।७५७। अण्णोष्णमंगमंगेहि पेल्लिउं नेहनिब्भरमणाई । सुताई ताव जाव य गया निसा उग्गओ सूरो । ७५८ । लवली - लवंग- चंदण-कक्कोलय- कुसुमपरिमलुग्धविओ । अवणितो सुरयसमं विलयाण वियंभिओ पवणो । ७५९ । सीयलपच्चूसा निला संगमगयसुरयखेयपउणाणि । नियनियवावारे पवणाणि जायाणि अह ताणि । ७६०। सो भट्ट- पण बंभव्वयखंडणेण दुट्टप्पा । रयणीए विहु भुत्तो भट्टिणिवयणेण सहसत्ति ।७६१ । जं जं जंपेइ एसा तं तं सो सुणइ नेहगहगहिओ । एवं वच्चयमाणे काले अह बंभणो मरिउं ॥ ७६२ । उप्पण्णो नहसेणो गुरुसोगा बंभणी कयनियाणा । जम्मंतरे विभत्ता एसो मह होज्ज भणिऊणं । ७६३। जलियजलणं पविट्ठा मरिउं नहसेणपणइणी जाया । पुव्वभवब्भासेणं न लंघए वयणमेईए | ७६४। साहुजण-संविभागो आहाराईण पव्वदियहम्मि । नहसेणेणं भग्गो इमीए वयणेण गहिऊण | ७६५ । संवेगसमावण्णेण विस्ससेणेण वंदिऊण तओ । विणयपरेणं पुट्ठो भावि भवं केवली तस्स ॥ ७६६ । haणा विभणियं मरिडं अज्जेव सूलदोसेण । नहसेणो पढमाए पुढवीए नारओ होही १७६७ । तत्तो वि हु उव्वट्टो दीहं परियट्टिऊण संसारं । सिज्झिस्सइ जिणधम्मे पव्वज्जं निम्मलं काउं ॥ ७६८ । वयभंगकारिया भवे भवे तीए पावकम्माए । जरमरणसलिलगविलो भवोदही अज्जिओ विउलो । ७६९। सुणिऊण इमं वयणं सद्धा-संवेगमा गया परिसा । कयकेवलिपणामा सद्वाणं झत्ति संपत्ता ॥ ७७० । संसार भव्विग्गो वंदित्ता केवलिं नियघरम्मि । पत्तो संविग्गमणो विसेसओ विस्ससेणो सो । ७७१ । परिपालिऊण विहिणा सावयधम्मं दुवालसविहं पि । विहिणा मरिऊण तओ पत्तो सोहम्मपम्मि ।७७२। हु 1 Jain Education International 2010_04 For Private & Personal Use Only ३०९ www.jainelibrary.org


Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402