Book Title: Manorama Kaha
Author(s): Vardhmansuri, Rupendrakumar Pagariya
Publisher: L D Indology Ahmedabad
View full book text
________________
मणोरमा कहा
तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे । तत्को नाम गुणो भवेदिह सतां यो दुर्जनैर्ना कितः ? । १११६ । ओ से होगे विदुक्ख-परंपरं पाउणइ । जओ-
दोसो अत्थभवणं दोसो भयकलहदुक्खभंडारो । दोसो कज्जविणासी दोसो असमंजसाण निही । १११७ | दोसो अनिव्वुइरो दोसो पिथमित्तदोहकारी य । सपरोभयतावयरो दोसो दोसो गुणविणासो । १११ = | दोसेहि चैव कलिओ परगुणदोसे विकत्थइ पुरिसों । न हि ससहरबिंबाओ निवड अंगारवुट्ठिति । १११९ । दोसो दहइ सरीरं धम्मणं दह देs संतावं । ता एसो एक्कारस-पावद्वाणं परिहरेह । ११२० ।
अहावरे दुवालसमे पावठाणे । से णं कलहे । तप्पिए [ पा] विऊण राडिकारणंगणं, चडिऊण चंडकोव करिवरं, अवट्टंतिऊण (?) अविवेय-सारियट्ठे धरिऊण पयइ - विगारकवयमंगे, तओ रतच्छिदुप्पेच्छणिज्जे, तिवली-तरंगभंगुरभालयट्टे, त्रियडभिउडिभासुरभूभंगे, आवद्ध सव्वंगसेयदुसंवलियसरीरे, अमरिसव [स] फुरिताहरे, आवेस वस विसंठुलुत्तालस व्व सरी-चेट्ठे, सुहडे व्व जुज्झसज्झे होऊण, परचक्कं व किंपि संबंधिणं पडुच्च, फड्ढिऊण हिययतूणीराओ, पथंडतुंडकोयंडेणं, अईवतिक्खाणं, अच्चुग्गवेगाणं, पासत्थियाणं पि उक्कंपकारीणं, अणवरयाविरलधोरणीणं, पयइमम्मवेहीणं पयईए चेव परहिययदारगाणं, अंतोसल्लहेड-चूयाणं, पयईए चेव घुम्म वगाणं, अणाइक्खणीयदुक्खदायगाणं, दुरुव्वराणं, जीवियंत कारगारणं बाणाणं व वयणाणं विसग्गं करेइ । से णं कहले त्ति उच्चइ । तप्परे वि जीवे अप्पपरोभयाण संतावकारए समज्जिणइ किलिट्ठकम्मं । अवि य-
३३२
अच्छउ ताकिर अण्णो निययंगसमुब्भवो वि कलहपिओ । फोटो वि हु दुव्विसहं तिक्खं दुक्खं जणे जणः । ११२१ । कलहो अत्थक्खयकरो कलहो दालिद्दपढम-पाओ त्ति । कलहो अविवेकुलं कलहो असमाहिसमवायो । ११२२। कहाओ दोहग्गं कलहाओ अत्तनिव्वुइ विणासो । कलहाओ गलड धम्मो पावप्पसरो य [ कलहाओ] । ११२३ । कलहाओ कंठसोसो पच्छापरितप्पणं कलहो । कलहो सयणविरोहो कलहाओ मित्तचित्तभेओ वि । ११२४ । कलहो गुणाण हाणी समत्थदोसागमो कलहो । [...]
आथपरोभग्रहिथउरु-पिढर परिसंठियं सिणेहरसं । आवट्टिऊण तिव्वानलोव्व कलहो खयं नेइ । ११२५ । कलहो हि कीरमाणो धम्मकलं हणइ तेण तं नाम । 'कलह' त्ति सहलक्खणवियक्खणा भिक्खुणो विति । ११२६ । जइ इच्छह धणरिद्धि सोक्ख समिद्धि जयम्मि सुपसिद्धि । बारसपावद्वाणं तो कलहो नेव कायव्वो । ११२७ ।
अहावरे तेरसमे पावट्ठाणे । से णं अब्भक्खाणनिबंधणं परेसिमसंतदोसारोवणसरूवे अब्भक्खाणदाइणो नरस्स (?) महामंता भिमंतिए व्व गहियगरुया वेसे परे वि परिसवेज्जा । एवं च परोप्परपज्जंततिव्वाभिनिवेसस्स मूलकारणं अब्भक्खाणदाणं एवं तप्परायणे पुरिसे सपरोभयाणं कोहा इउदीरणेण किलिट्ठकम्मबंधए हवइ । अविय -- विकर परमथोवं पाव[म]भक्खाणदाण जं तह वि । देइ दसगुणविवागं परमरिसीहिं जओ भणियं । ११२८ । वह बंधण अभक्खाणदाण [ परधण ] विलोवणाईणं । सव्वजहण्णो उदओ दसगुणिओ एक्कसि कयाणं । ११२९ । तिब्वयरे उपओसे गुणिओ सब सहस्सकोडिगुणो । कोडाकोडिगुणो वा होज्ज विवागो बहुतरो वा । ११३० ।
किं च
अच्चतं तिक्खाणं हिययदरी [दा]रणेक्कदक्खाणं । एवं अभक्खाणं निबंधणं सव्व दुक्खाणं । ११३१ । जइ संजयविवेया अभक्खाणं चएह तो भव्वा । पावद्वाणं तेरसमेत्य दोसा बहु जेण [...] । ११३२। संपयं अरइरई पावट्ठाणं । तं पि पायं रागदोसाण चेव कज्जं ति कट्टु जइ वि तब्भणण-भाणियं, तह वि ठाणेसु अणत्थं किंपि होइ तं भण्णइ -- अरइरईमोहणीयकम्मपोग्गलोदय जणिया । जे के वि मंगुलामंगलदव्यखेत्ता बनवत्थुविसया उव्वेगादलक्खणा पुरिसस्स मणोवियारा ताओ अरइरईओ भणति । तासि पावाणं ठाणं दोहिं वि एक्कं चैव वत्थु रइकारणं तं चेय पज्जायंतरावणं अरइकारणं । तत्थ अरइसमावण्णे पुरिसे इहलोए चेव
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402