Book Title: Manorama Kaha
Author(s): Vardhmansuri, Rupendrakumar Pagariya
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 364
________________ मनोरमा -सूरण- चरिये मणोरमा पुव्वभवपुच्छा वि जं सुंदरीए सिरिमइपज्जाए वट्टमाणए चंदणापुत्त्रेण विओइया, तक्कम्मोदएण चंदनाए चेव रयणमालापज्जायमावमाए पियमेलय-पव्वयाओ अवहरिऊण 'दुक्खमारेण मरउ' त्ति कयंबपायवे लोहकीलएहिं कीलिऊण मुक्का | भो भद्दे । रागदोंसपरिसयाहि जं तया तुम्भेहि कम्मं निव्वत्तियं तस्सेस परिणामो ।" मणोरमाए भणियं -- " भयवं ! केत्तिओ इस कम्णो विवागो ?" सूरिणा भणियं - " तुब्भाण एत्तिओ चेव | हेमसुंदरी कित्तिवम्मो य अज्ज वि अणुभवि - संति ।" एयं सोऊण संजायजा इसरणेहि, सुमरियपुत्र्वभववृत्तंतेहि, संसारवासनिव्विण्णमाणसेहि, समुल्लसंतसुहसुहतरपरिणामेहिं भणिओ सूरी मणोरमासूरसेणेहि--" भयवं ! संसारभयभीयाणि पुत्तकलत्ताइनियडिया संचइऊण घरवासं, कम्मसेलदलणदंभोलिसन्निहं भवकंदुक्कंदणपवणकोद्दालकप्पं, अप्पियजम्मवज्जिसयलसावज्जकज्जं पव्वज्जामो तुग्भाण समीवे पव्वज्जं ।” सूरिणा भणियं -- “उचियमेयं, सव्वेसि पि संसारमावण्णाण विसेसओ वरविवेगवारि पक्खालियपावकाणं समासण्णसिवसुहसोक्खाणं तुम्हारिसाणं । जओ -- मा मा कण्णोत्तरं विचितेह | पवणाय सलिलतरंगचंच राजीवलोगम्मि | धम्मं करेमि संपs कयं करेस्सामो न य परांपेड़ | ११८६ | पुणाणुबंधिपुणेहि जस्स जम्मो सुपुरिसस्स । निass परिणामोच्चिय अहवा विग्धं पि किपि जाएज्जा । तम्हा कालक्खेवो न संगओ धम्मकज्जम्मि । ११८७ जं कल्ले कायव्वं अज्जं वि य तं करेह तुरमाणा । बहुविग्धो य महत्तो मा अवरहं पडिक्खेह । ११८८ केवलं अत्तणो तुलणापुरस्सरं वयगहणं संगयं । जओ- सावज्जजोगविरडं तिविहं तिविहेण जावजीवेण । चायन्त्रा विभूसणं केसुद्धरणं च सहियव्वं । ११८९ ॥ जीवनका या वि संरक्खणे य जइयव्वं । सव्वं पि अलियवयणं वज्जेयव्वं सया कालं । ११९० । तिणमेत्तं पि अदिणं घेत्तव्वं नेव तिविहतिविहेण । पाययजणदुरणचरं चरियव्वं बंभचेरं तु । ११९१ धम्मोवगरणवज्जो कणगाइपरिग्गहो न कायव्वो । असणाइचउक्कंपि हु भोत्तव्वं ने व रयणीए । ११९२ ३३७ - अवाओ मायरो पवयणस्स । न कयाइ वि मोत्तव्वा जहिं कल्लाणकामेहि । ११९३ । खुप हा अति बावीसपरी सहा दुरहियासा । नरतिरि - देवेहि कया घोरुवसग्गा य सहियव्वा । ११९४ सासु विसुं रागद्दोसा न चेव कायव्वा । जिणसमय विष्णूहि परमरिसीहि जओ भणियं । ११९५ । सद्देसु य भद्दय पावएसु सवर्णाविसयं उवगएसु । रुट्ठेण व तुट्ठेण व समणेण सया न होयव्वं । ११९६ । रूवे विभावसुचक्खु विसयमुवगएसु । रुट्ठेण व तुट्ठेण व समणेण सवा न होयव्वं । ११९७ रसएसु य भद्दयपात्रएसु जीहा - विसयम वगएसु । रुट्ठेण व तुट्ठेण व समर्पण सया न होयव्वं । ११९८ । गंधेसु य भद्दय पावएसु घाण - विसयमुवगएसु । रुट्ठेण व तुट्ठेणं व समणेण सया न होयव्वं । ११९९ । फासेसु य भद्दय पावएसु तय - विसयमुवगएसु च । रुट्ठेण व तुट्ठेण व समणेण सया न होयव्वं । १२०० बाया दोसरहिओ भोक्तव्वो कारण पिंडो वि । वेयावच्चं निच्चं कायव्वं सूरिपहाणं । १२०१ सज्झाओ कायव्वो चाउक्कालं पि पइदिणं चेव । बज्झो अब्भितरओ संतीए तवो वि तवियव्वो । १२०२ । त्रियाणं परिहारो असुहज्झाणाण चेव वज्जणया । भावेयव्वं च अणिच्चाई वरभावणाजालं । १२०३ । काव्वो तह विणओ गुरु आयत्तेहि चैव होयव्वं । खंतीइ दसपयारों [य] सेवियव्वो समणधम्मो । १२०४ गीयत्थगुरुअहिट्ठियगच्छे अण्णायवारणादच्छे । नाणाइरयणरोहणगिरिम्मिं वासो विहेयव्वो । १२०५ मज्जाइभे[य]भिण्णो वज्जेयव्वो सया वि हु पमाओ । न य कायव्वा निच्चं संसग्गी सह कुसीले हि । १२०६ । लोहमयचणयचव्वंणगंगापडिसोय गमणसारिच्छो । निसियखग्गधारा संचरणसमो समणधम्मो । १२०७॥ किं जंपिएण बहुणा धीदुब्बलदुव्वहो सया कालं । वोढव्वो अट्ठारससीलंगसहस्संपन्भारो । १२०८ ॥ जइ सक्कह काउं जे करेह तो सयलदुक्खनिद्दलणं । अणवज्जं पव्वज्जं पावह जे निच्छयं ठाणं । १२०९॥ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402