Book Title: Manorama Kaha
Author(s): Vardhmansuri, Rupendrakumar Pagariya
Publisher: L D Indology Ahmedabad
View full book text
________________
३२२
मणोरमा-कहा
अज्जं वा कल्ले वा मरियव्वं एस संसओ नत्थि । ता अबसरे मरतो जियइ नरो जस-सरीरेण ।८९७ । पंचदिणा पाहुणगा पाणा कह तेसु कीरउ थिरासा । अथिरेहि थिरा कित्ती विढविज्जउ वच्छ मा भयसु ।८९८। पडिवण्णमिणं वयणं खेयरगंधव्वसेणमाईहिं । तिक्खालिज्जति तओ सत्थाणि बहुपयाराणि ।८९९। वरवत्थाहरणेहि सम्माणिज्जति सयलसामंता । गुड-पक्खर-सन्नाहा पउणीकिज्जति सुहडेहिं ।९००। एवं कुणमाणाणं ताणं कइवयदिणाण मज्झम्मि । संरुद्धं नयरमिणं समंतओ खेयरिंदण ।९०१। संखुद्धा नागरया कायरया कंपिउं समाढत्ता । किंकायव्वविमुढा संजाया मंतिणो सव्वे ।९०२॥ सण्णद्धबद्धकवओ विज्जाहरबलभडेहिं परियरिओ । काऊण भरं ढुक्को चउद्दिसि विज्जुवेगनिवो ।९०३। तत्तो पुरम्मि सयले हलबोलो नायराण संजाओ । सहसच्चिय संरुद्धो पुरभडनियरेण पायारो ।९०४। अट्टालयबद्धधयं सयग्घिसंघायरुद्धकविसीसं । गुरुजतमुक्कपासाणभीसणं दठ्ठ तं नयरं ।९०५। सिरि विज्जुवेगनरवरसुहडाणं सालभंजणमणाणं । एवंविहा पवत्ता संलावा तत्थ समयम्मि ।९०६। रे! गुडह गयवरिंदे पक्खरह तुरंगमे लहुं चेव । पउणेह संदणे सण्णहेह सुहडे पपत्तेण ।९०७। सण्णद्ध-बद्ध-कवया सुहडा संभरियसामिसम्माणा । परिओसमुव्वहंता रणसज्झा तक्खणे जाया ।९०८। कुद्दालयंकुसिय-करा सीसोवरि धरिय फारवरफरया । संवहिऊणं ढुक्का सुहडा सालस्स खणणाय ।९०९। बद्धतबहल-कलयल-बुक्कंत-भडोह-भीसणं-सेण्णं । पायारे निस्सेणी दाऊणारुहिउमाढत्तं ।९१०। पायारोवरिसंठियसुहडकरत्थेहिं निसियकुंतेहिं । भिण्णा पडंति निस्सेणि-संठिया सुहडसंघाया ।९११। गुरुजंत-मुक्कगोलय-विभिण्ण-कुंभत्थला धरावीढे । निवडंति दंतिणो रहवरा वि भज्जति दलियक्खा ।९१२। अंबरतलाओ निवडंततत्ततेल्लेण वालुयाए य । विज्जाहरिंद-सुहडा दज्झंति दढं कसमसंता ।९१३। कविसीसंतरसंठियदप्पुद्धरसुहड-सर-सय विभिण्णं । भग्गं लग्गं पच्छाहुत्तं विज्जाहरराइणो सेण्णं ।९१४। दण तयं कुद्धो विज्जाहरनरवरो भणइ एवं । किं नासह होह थिरा मा नियकित्ति कलंकेह ।९१५। आसासिऊण एवं नियसेण्णं खेयराहिवो रुट्ठो । कइत्रयसहडसमेओ सरवरिसं काउमाढत्तो ।९१६। आयग्णायड्ढियपवरकढिणचक्कलियचावमुक्केहि । बाणेहिं तओ भिण्णा पडंति पायारगयसुहडा ।९१७। संचारिम-गिरिणो विव मयमत्ता गुलुगलितदोघट्टा । पायारं पइ चलिया कयरक्खा तुरय-थट्टेहिं ।९१८ । कोहालय-कुसियाहि महितलम्मि खाइया (?) खणाऊण । वरदंतिदंतपहओ पायारो पडिउमारद्धो ।९१९। सिरिसूरसेणसहियं एयावसरम्मि गयि सण्णाहं । गंधव्यसेणसेण्णं विणिग्गयं नयरमज्झाओ ।९२० । अभिमुहमागच्छतं रणरसियभडोहविहिय हलबोलं । गंगाजलं व जलनिहिजलेण रुद्धं कुमारेण ।९२१॥ हरिणो हरीहिं करिणो करीहि वरसंदणा रहवरेहिं । सुहडेहिं सुहडवग्गा संलग्गा जुज्झिउं ताहे ।९२२ । हय-महिय-सुहय-निवडिय-धयछत्तं भग्ग-रहवरसमहं । गंधव्वसेण-सेण्णं दिसोदिसिं (?) पलायंतं ।९२३। लद्धजयं सत्तुबलं पेल्लितं मग्गओ समण लग्गं । रे धा[व]ह लेह मारह जपत गरुयसद्देण ।९२४। तओ-निरू पयट्टइ समरसंघट्टि-- भज्जति नियबलि सयलि उत्थरंति परबलि अखिण्णइ । पेच्छंति अच्छ र निबहि विज्जुवेगि पहरिसु
___वहंतइ ।९२५। कइवय वरभडपरियरिउ अरिकंदह कोद्दालु । सूरसेणु तं बलु खलइ करकड्ढिय करवाल ।९२६।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402