Book Title: Manorama Kaha
Author(s): Vardhmansuri, Rupendrakumar Pagariya
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 302
________________ तइयअवसरे परिग्गहपरिमाणवए नरचंद-जिणगुत्तकहाँ २७५ जीहाए विलिहतो न भद्दओ जत्थ सारणा नत्थि । दंडेण वि ताडितो सभद्दओ सारणा जत्थ ॥३०॥ जह सरणमवगयाणं जीवियववरोवणं नरो कुणइ । एवं सारणियाणं आयरिओ अचोयओ गच्छे ।।३०२।। जहिं नत्थि सारणा तह य पडिचोयणा य गच्छम्मि । सो हु अगच्छो गच्छो मोत्तव्यो संजमत्थीहिं ॥३०३।। गच्छो गणि व्व ओवासभिलग्गो वा नासागई मग्गो । जे मल उत्तरगुणा अक्खलियासोग्गमग्गो ।।३०४।। तम्हा गुणपब्भारेण भद्द ! अप्पाणयं भरेऊण । पढिऊण भाववक्खं जिणागम विहरसु विहीए ।।३०५।। मए भणियं-"अलं मे गुणपब्भारेण पज्जत्तं जिणागमाहिगमेण । पुण्णं विहारेण । न कज्जं गच्छवासेणं" ति भणिऊण किलिट्ठट्ट-कम्मसंचोइओ, वारिज्जतो गुरुणा, एगंतसुहावहं अवगणिऊण तस्स वयणं, सिद्धिपुर-पह-पयट्टाण सुसहाए मोत्तूण साहुणो, सग्गापवग्ग-पय-सुह-सयदाण-दच्छं मोत्तण गच्छं, निग्गओ हं। विहरिओ गामागर-नगरेसु देसणाए बुज्झावितो मुहाजणं कमेण विहरंतो मुत्तासुत्तनयरे ठिओ कुंभकारसालाए । इओ य अच्चुक्कडयाए लोहस्स, अवगण्णिऊण लोयववहारं, उज्झिउण सयलसिणेहं, पराभूओ गुणसुंदरो चंदहासेण, न देइ कि पि । कि बहुणा ? घराओ वि निद्धाडिओ देहबलियाए जीवेइ । तओ विसयनिंदापुरस्सरा संसारनिव्वेय-जणणी मया पयत्तेण कया माए गुणसुंदरस्स धम्मदेसणा । परूविओ साहु-धम्मो । चरणावरणकम्मोदएण न परिणओ तस्स। बहुजणपरिभूओ भिक्खं भमिऊण कह कह वि उदरं भरेइ । न पुण चरणं पडिवज्जइ चंदहासो वि मज्झ वि चित्तरवखं न करेइ । तओ परिवडिय-चरणपरिणामेण कोहानलावूरिज्जमाणहियएण चिंतियं मए-“अहो जहण्णत्तणं एयस्स । किं वयं मोत्तूण पुणो वि घरवासमाविसामि, उवाहु गहियलिंगो चेव नरवइणो कहेमि । किं वा इमस्स वहणट्ठा णियाणं काऊण अणसणं करेमि । एवं चितिऊण तइय पक्खो मए पडिवण्णो। अट्टज्झाणेण मरिऊण जाओ वाणमंतरो। नाऊण ओहिणा कुविओ अहं। मारिओ सपरियणो चंदहासो । अहिद्रियं घरमप्पणा । न एत्थ कस्स वि पविसिउं पि देमि ।" जिणगुत्तेण भणियं-"मणिय-जिण-वयण-सारस्स न ते एरिसं जत्तं । मंचसु इमं दुग्गइनिबंधणं अभिनिवेसं । पडिवज्जसु सव्वसत्तेसु मेत्तीभावं । कुणसु तित्थयरपडिमासु पडित्ति । पज्जुवासेहि साहुणो, जेण जम्मतरे वि सुहेण बोही संपज्जइ।" वंतरेण भणियं-“पडिवण्णं मए तुह वययं । दिण्णमिणं घरं साहु-साहम्मियाण । साहम्मिओ धम्मोवएसदायगो य मह तमं । अओ किं पि पत्थेमि । अत्थि इमम्मि घरकोणे निहाणीकया मए सुवण्णकोडी। तं नियपासे करेसु, जेण मे चित्तनिव्वुई होइ । निवससु निस्संको इमम्मि मंदिरे जाव भे रोयइ।" एवं भणिऊण गओ वाणमंतरो। आणिओ [त]त्थेव नरचंदो । जिणगुत्तेण साहिओ सव्वो वि वंतरवइयरो । निहालियं निहाणं । दिट्ठा सुवण्णकोडी। भणिओ नरचंदो जिणगुत्तेण-"कुमार ! दहलक्खा चेव दीणाराण मे मोक्कला। तप्पमाणं धरेऊण सुवण्णयं सेसं धम्मे वियरामि ।" नरचंदेण भणियं-"पढम ताव अप्पा समुद्धरिज्जइ। पच्छा धम्मचिंता किज्जइ। दहलक्खा चेव तुह परिग्गहे। सेसं मह संतियं । जिणगत्तेण भणियं-“सेसं धम्मे दायव्वंति मे भासियं ।" नरचंदेण भणियं-“वाउलो तुम जो समयं न याणसि।” अणिच्छंतस्स वि नरचंदस्स दस लक्खाहियं सुवण्णयं दिण्णं सत्तस ठाणएसु जिणगुत्तेण । जाया चित्तखंडणा नरचंदस्स “न मह वयणमिमिणा कयं" ति वहइ चित्ते पओसं । न लंघेइ बज्झपत्ति । वच्चंति दिणाणि । अण्णम्मि दिणे मओ तत्थ अउत्तो राया । नत्थि रज्जारिहो । अहिसित्ताणि पंच दिव्वाणि । पडिवण्णो तेहिं नरचंदकुमारो । अहिसित्तो अमच्चसामंताईहि राय-पए । हत्थि-खंधमारूढोत्तर-निग्घोस-भरियदस-दिसाभोगो मागहकयजयजयारावो, पविट्ठो नयरं । तत्थ वि कयविविहोवयारो रायभवणे विहिय-दहिदोव्वंकुराइ-सयलमंगलो सम्माणियासेसमंति-सामंत नागरजणो रज्जं परिपालिउमाढत्तो नरचंदो । - अण्णम्मि दिणे वियणम्मि भणिओ राया जिणगुत्तेण-"महाराया ! पुव्व-कय-सुकयाणुभावेण पत्ता तुब्भेहिं निरुवमा रायलच्छी । गयिं च भे गुरुपुरओ परिग्गह-परिमाणं । ता तं निरूविऊण जइ समहियं तो धम्मे दिज्जउ ।" राइणा भणियं-अहो तुम अत्थाओ वि य महंतओ । न मे कज्जं परिमाणनिरूवणाए । न वा धम्मेण । जइ तुह वयणं Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402