________________
लोक द्रव्य २ सर्गः
॥१२॥
योगान्तरं याति, खभावात्तदनन्तरम् ॥ ६९॥ न सर्वमपि वेत्त्येष, प्राणी कर्मावृतो यथा । नार्कस्याभ्रा-1 भिभूतस्य, प्रसरन्त्यभितः प्रभाः ॥ ७० ॥ संशयाव्यक्तबोधाद्या, अप्यस्य कर्मणां वशात् । कुर्वतां ज्ञानवैचित्र्यं, क्षयोपशमभेदतः॥ ७१॥ किंच-आभोगानाभोगोद्भववीर्यवतो यदा क्षयोपशमः । लब्धिकरणानुरूपं तदाऽऽत्मनो ज्ञानमुद्भवति ॥७२॥ वीर्यापगमे च पुनस्तं देव कर्मावृणोत्यपाकीर्णम् । शैवलजालमिवाम्भो दर्पणमिव विमलितं पङ्कः॥७३॥ अथ प्रकृतं-द्विधा भवन्ति ते जीवाः, सिद्धसंसारिभेदतः। सिद्धाः पञ्चदशविधास्तीर्थातीर्थादिभेदतः ॥७४॥ यदाहु:-जिण १ अजिण २ तित्थ ३ तित्था ४ गिहि ५
अन्न ६ सलिंग ७ थी ८ नर ९ नपुंसा १० । पत्तेय ११ सयंबुडा १२ बुद्धबोहिक्कणिका य १३ १४ १५ ॥१॥ & जीवन्तीति स्मृता जीवा, जीवनं प्राणधारणम् । ते च प्राणा द्विधा प्रोक्ता, द्रव्यभावविभेदतः ॥ ७॥ सिद्धानामिंद्रियोच्छासादयः प्राणा न यद्यपि । ज्ञानादिभावप्राणानां, योगाजीवास्तथाप्यमी ॥ ७६ ॥
वीर्य द्विधा-लब्धेः करणाञ्च २ ज्ञानं ३ कर्मरहितं ४ धर्माधर्मान्तरिक्षाणामिव जीवस्य नाभिगाः । अष्टौ मध्यप्रदेशाः स्युः, कौशैस्ते त्वनावृताः ॥ ७२ ॥ तथोक्तं-"तदनेन पञ्चदशविधेनापि योगेनात्माऽष्टौ प्रदेशान् विहाय तप्तभाजनोदकवद् उद्वर्त्तमानैः सर्वैरात्मप्रदेशैरात्मप्रदेशावष्टब्धाकाशप्रदेशस्थं कार्मणशरीरयोग्य कर्मदलिकं यद्बध्नाति तत्प्रयोगकर्मेत्युच्यते इत्याचारांगे द्वितीयस्य लोकया विजयाध्ययनस्यादी नियुक्तिवृत्ती, अयमेवार्थों भगवत्यां श. २५ उ.४ । श. ८ उ. ९ अपि । तत्वार्थभाष्यवृत्ती द्वितीयाध्यायप्रारंभे, ज्ञानदीपिकायां च इति प्र. अधिकं ।
Receoceeeeeeeratee
॥१
Join Educa
ional
For Private
Personal Use Only
RU
Ra.ainelibrary.org