Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 246
________________ लोकप्रकाशे ८ देवसर्गः ॥१११॥ Jain Education यस्त्रयस्त्रिंशदुत्कर्षेण भवस्थितिः । सहस्राणि दशाब्दानां स्यादेषां सा जघन्यतः ॥ ७४ ॥ इति भवस्थितिः ॥ कायस्थितिस्त्वेषां भवस्थितिरेव ॥ देहास्त्रयस्तैजसं च, कार्मणं वैक्रियं तथा । संस्थानं चतुरस्रं स्याद्रम्यं पुण्यानुसारतः ॥ ७५ ॥ इति द्वारद्वयं ॥ उत्कर्षतः सप्त हस्ता, वपुर्जघन्यमः पुनः । अङ्गुलासंख्य भागः स्यादादौ स्वाभाविकं ह्यदः ॥ ७६ ॥ तत्कृत्रिमं वैक्रियं साधिकैकलक्षयोजनम् । ज्येष्ठमङ्गुल संख्यांशमानमादौ च तल्लघु ॥ ७७ ॥ इत्यङ्गमानं ॥ आयाः पञ्च समुद्घाताः, पञ्चखेतेषु यान्त्यमी । पर्याप्तगर्भजनरतिर्यक्षु संख्यजीविषु ॥ ७८ ॥ पर्याप्तवादरक्ष्माम्बुप्रत्येकक्षितिजेषु च । गर्भजा मनुजाः पञ्चेन्द्रियास्तिर्यच एव च ॥ ७९ ॥ संमूर्छिमा गर्भजाञ्चागच्छन्त्यमृतभोजिषु । विशेषस्त्वत्रोदितः प्राकू, क्षेत्रलोकेऽपि वक्ष्यते ॥ ८० ॥ मुहूर्त्तानि द्वादशैषामुत्पत्तिच्यवनान्तरम् । सामान्यतः स्यादुत्कृष्टं जघन्यं समयावधि ॥ ८१ ॥ उत्पद्यन्ते च्यवन्तेऽमी, एकस्मिन्समये पुनः । एको द्वित्राश्च संख्येया, असंख्येयाश्च कर्हिचित् ॥ ८२ ॥ इति द्वारत्रयं ॥ सम्यक्त्वं देशविरतिं, चारित्रं मुक्तिमप्यमी । लभन्ते लघुकर्माणो, विपद्यानन्तरे भवे ॥ ८३ ॥ इत्यनन्तराप्तिः ॥ सिद्ध्यन्त्यनन्तरभवे, एकस्मिन्समये त्वमी । उत्कर्षतः साष्टशतं, विशेषस्त्वेष तत्र च ॥ ८४ ॥ भवनेशा व्यन्तराश्च सर्वे दश दशैव हि । तद्देव्यः पञ्च पञ्चैव, दश ज्योतिष्कनिर्जराः ॥ ८५ ॥ ज्योतिष्कदेव्यश्चैकस्मिन् क्षणे सिद्ध्यन्ति विंशतिः । वैमानिकाः साष्टशतं, तद्देव्यो विंशतिः पुनः ॥ ८६ ॥ इति समयेसिद्धिः ॥ लेश्याहारदिशां षट्कं, न संहननसंभवः । कषाय संज्ञेन्द्रियाणि, सर्वाण्येषां भवन्ति च ॥ ८७ ॥ " For Private & Personal Use Only देवानां भेदादि २० २५ ॥१११॥ २८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288