Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
५
नरेष्वेवोत्पत्तिरिति, जघन्येन भवास्त्रयः॥२३॥ जघन्याचोत्कर्षतोऽपि, पञ्चमेऽनुत्तरे नरः। त्रीन् भवान् पूरयेन्मोक्षमवश्यं यात्यसो ततः॥ २४ ॥ भवनव्यन्तरज्योतिष्काद्यकल्पद्वयावधि । युग्मिनो नरतियञ्चः, पूरयन्ति । भवद्वयम् ॥ २५॥ जघन्यादुत्कर्षतोऽपि, युग्मिनां यत्सुधाशिषु । उत्पन्नानां पुनरपि, स्यादुत्पत्तिर्न युग्मिषु ॥ २६॥ रत्नप्रभायां भवनाधिपतिव्यन्तरेष्वपि । असंज्ञी पर्याप्ततिर्यग, भवयुग्मं समर्थयेत् ॥ २७॥ यदस्य । नरके स्वर्गे, चोत्पन्नस्य ततः पुनः। असंज्ञितिर्यक्षुत्पत्तिर्भवे नानन्तरे भवेत् ॥ २८ ॥ भवनव्यन्तरज्योतिःसह- सारान्तनाकिनः। आद्यषड्नरकोत्पन्ननारकाश्च समेऽप्यमी॥२९॥उत्पद्यमानाः पर्याप्तसंज्ञितिर्यग्नरेषु वै । पूरयन्ति भवानष्ट, प्रत्येकं तत्र भावना ॥ ३०॥ कश्चिद्भवनपत्यादिश्च्युत्वैकान्तरमुद्भवन् । चतुर्वारं हि पर्याप्तसंज्ञी तिर्यग्नरो भवेत् ॥ ३१॥ ततः स तिर्यग्मों वा, नाप्नुयान्नबमे भवे । पूर्वोक्तभवनेशादिभावं. तादृकू-10 स्वभावतः ॥ ३२॥ संज्ञिपर्याप्ततिर्यक्षु, सप्तमक्षितिनारकाः। पूरयन्ति भवान् षड् येऽनुत्कृष्टस्थितिशालिन ॥ ३३ ॥ उत्कृष्टस्थितियुक्तास्तु, सप्तमक्षितिनारकाः। तेषूत्कर्षाजायमानाः, स्युश्चतुर्भवपूरकाः॥३४॥ आनता-18 दिखश्चतुष्कसर्वप्रैवेयकामराः । उत्पद्यमाना उत्कर्षानृषु षड्भवपूरकाः ॥ ३५ ॥ मनुष्येषूत्पद्यमाना, विजयादिविमानगाः। भवांश्चतुर उत्कर्षात्, पूरयन्ति निरन्तरम् । ॥ ३६ ॥ जघन्यतस्त्वानतादिदेवा विभवपूरकाः। यतश्युतानामेतेषां, नोत्पत्तिर्मनुजान्विना ॥ ३७॥ उत्कर्षतो जघन्याच, सुराः सर्वार्थसिद्धिजाः । मनुष्येषु समुत्पद्य, पूरयन्ति भवद्वयम् ॥३८॥ भवनव्यन्तरज्योतिःसौधर्मशाननाकिनः पृथिव्यप्तरुपूत्पद्यमाना द्विभ-IN
Jain Educa
t ional
For Private & Personal Use Only
Mr.jainelibrary.org

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288