Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे १०भवसंवे.
॥११७॥
वपूरकाः ॥ ३९॥ जघन्यादुत्कर्षतोऽपि, भूयोऽप्युत्पत्त्यसंभवात् । तेषां निर्गत्य पृथ्व्यादिर्भवनेशादिनाकिषु उत्कृष्टायु॥४०॥ वायुतेजःकाययोस्तु, देवानां गत्यसंभवात् । तदीयो भवसंवेधो, नात्र प्रोक्तो जिनेश्वरैः ॥४१॥राद असंज्ञिसंज्ञितिर्यञ्चो, नराः संज्ञिन एव च । असंख्यायुतियश्च, पूरयन्ति भवद्वयम् ॥४२॥ युग्मिनां नृतिरश्चां यद्विपद्यानन्तरे भवे । गतिर्देवगतावेव, भगवद्भिर्निरूपिता ॥४३॥ भूकायिकोऽम्भोऽग्निवायुष्वेकान्तरे। परिभ्रमन् । भवानसंख्यान प्रत्येकमनुत्कृष्टस्थितिः सृजेत् ॥ ४४ ॥ एवमम्बुकायिकोऽपि, प्रत्येकं माग्निवायुषु । उत्पद्यमानोऽसंख्ययान्, भवानुत्कर्षतः सृजेत् ॥ ४५ ॥ वहिकायोऽपि पृथ्व्यम्बुकायिष्वेकान्तरं भवान् । कुर्यादसंख्यान निलोऽप्येवं पृथव्यम्बुवहिषु ॥४६॥ तथा क्षमाम्भोऽग्निमरुतः, प्रत्येकं च वनस्पती । भवानसंख्यान कुर्वन्ति, जायमाना निरन्तरम् ॥ ४७॥ एवं वनस्पतिरपि, पृथिव्यादिचतुष्टये । प्रत्येकमुत्पद्यमान:, कुर्यादसंख्यकान् भवान् ॥४८॥ वनस्पतिकायिकेषूत्पद्यमानो वनस्पतिः। भवाननन्तान् कुर्वीत, निरन्तरं परिभ्रमन् ॥४९॥ प्रत्येकमुत्पद्यमानाः, पृथिव्यादिषु पञ्चसु । भवानसंख्यान् विदधति, प्रत्येकं विकलेन्द्रियाः ॥५०॥ प्रत्येक विकलेष्वेवं, पञ्च भूकायिकादयः। प्रत्येकमुत्पद्यमानाः, संख्येयभवपूरकाः ॥५१॥ विकलाक्षेषु संख्येयान्, सर्वेऽपि विकलेन्द्रियाः। भवान् विदध्युः प्रत्येकं, जायमानाः परस्परम् ॥५२॥ पूर्वोक्तायुश्चतुर्भङ्गयां, ॥११७॥ ज्येष्ठायुरुपलक्षिते । भङ्गनये भवानष्टौ, कुर्युः सर्वे क्षमादयः ॥ ५३॥ तथाहि-पृथ्वीकायिक उत्कृष्टायुष्क| उत्कृष्टजीविषु । अप्कायिकेषूत्कर्षेणोद्भवे द्वारचतुष्टयम् ॥५४॥ एवमेकान्तरं वारानुत्पद्य चतुरस्ततः। अवश्य-16
Jain Education
For Private & Personel Use Only
finelibrary.org

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288