Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
হন্তাयादीनां पौगलिकता
लोकप्रकाशे | तमसां, शीतस्पर्शतया स्फुटम् । नीलं चलत्यन्धकारमित्यादिप्रत्ययादपि ॥५५ ।। याश्चाप्रतीघातिताद्याः, ११पुद्गलस. परोक्ताः प्रतियुक्तयः । तास्तु दीपप्रकाशादिप्रतिबन्दिपराहताः॥५६॥ इत्युपरम्यते विस्तरात्, तदर्थिना ॥ १३१॥
रत्नावतारिकादयो विलोक्याः॥इति पुद्गलतत्वमागमे, गदितं यत् किल तत्त्वदर्शिभिः । तदनूदितमत्र मद्गिरा, गुहयेव प्रतिशब्दितस्पृशा ॥७॥(वैतालीयं) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयो:तनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गो निर्गलितार्थसार्थसुभगः पूर्णोऽयमेकादशः॥ ५८॥ इति श्रीलोकप्रकाशे एकादशः सर्गः संपूर्णः ॥ ग्रन्थाग्रं १७७
SSPO9009000000000000
इति महोपाध्यायश्रीविनयविजयगणिविरचिते लोकप्रकाशे
एकादशः सर्गः समाप्तः, समाप्तो द्रव्यलोकः॥
॥१३१॥
Jain Educatio
jainelibrary.org
n
For Private & Personal Use Only
al

Page Navigation
1 ... 284 285 286 287 288