Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 286
________________ হন্তাयादीनां पौगलिकता लोकप्रकाशे | तमसां, शीतस्पर्शतया स्फुटम् । नीलं चलत्यन्धकारमित्यादिप्रत्ययादपि ॥५५ ।। याश्चाप्रतीघातिताद्याः, ११पुद्गलस. परोक्ताः प्रतियुक्तयः । तास्तु दीपप्रकाशादिप्रतिबन्दिपराहताः॥५६॥ इत्युपरम्यते विस्तरात्, तदर्थिना ॥ १३१॥ रत्नावतारिकादयो विलोक्याः॥इति पुद्गलतत्वमागमे, गदितं यत् किल तत्त्वदर्शिभिः । तदनूदितमत्र मद्गिरा, गुहयेव प्रतिशब्दितस्पृशा ॥७॥(वैतालीयं) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयो:तनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गो निर्गलितार्थसार्थसुभगः पूर्णोऽयमेकादशः॥ ५८॥ इति श्रीलोकप्रकाशे एकादशः सर्गः संपूर्णः ॥ ग्रन्थाग्रं १७७ SSPO9009000000000000 इति महोपाध्यायश्रीविनयविजयगणिविरचिते लोकप्रकाशे एकादशः सर्गः समाप्तः, समाप्तो द्रव्यलोकः॥ ॥१३१॥ Jain Educatio jainelibrary.org n For Private & Personal Use Only al

Loading...

Page Navigation
1 ... 284 285 286 287 288