Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 283
________________ उत्कीर्यमाणे प्रस्थादौ, स स्यादुत्करिकाभिधः। तटाकावटवाप्यादिष्वप्येवं भाव्यतामयम् ॥११॥ द्रव्याणि भिद्यमानानि, स्तोकान्युत्करिकाभिदा। पश्चानुपूा शेषाणि, स्युरनन्तगुणानि च ॥ १२॥ वर्णैः परिणतानां तु, भेदाः पञ्च प्ररूपिताः । कृष्णनीलारुणपीतशुक्ला इति विभेदतः॥१३॥ स्युः कजलादिवत्कृष्णा, नीला नील्यादिवन्मताः । स्युर्हिगुलादिवद्रक्ताः, पीताश्च काश्चनादिवत् ॥ १४ ॥ शुक्लाः शङ्खादिवद्गन्धपरिणत्या तु ते 8 द्विधा । पुष्पादिवत्सुरभयो, दुर्गन्धा लशुनादिवत् ॥१५॥ रसैः परिणतास्ते तु, प्रकारैः पञ्चभिर्मताः। तिक्तकटुकषायाम्लमधुरा इति भेदतः॥१६॥ कोशातक्यादिवत्तिक्ताः, कटवो नागरादिवत् । प्रोक्ता आमकपि| त्यादिवत्कषायरसाचिताः ॥१७॥ अम्लिकादिवदम्लाः स्युर्मधुराः शर्करादिवत् । स्पर्शः परिणता येऽपि, तेषामष्टौ विधाः पुनः ॥ १८ ॥ उष्णशीती मृदुखरौ, लिग्धरूक्षी गुरुर्लघुः । उष्णस्पर्शास्तत्र वयादिवत् शीता हिमादिवत् ॥ १९॥ बोदिवच्च मृदवः, खराश्च प्रस्तरादिवत् । स्निग्धा घृतादिवद् ज्ञेया, रूक्षा भस्मादिवन्मताः॥२०॥ गुरुस्पर्शपरिणता, वज्रादिवत्प्रकीर्तिताः । लघुस्पर्शपरिणता, अर्कतूलादिवन्मताः ॥२१॥ अगुरुलघुपरिणामव्यवस्था चैवं-धूमो लघुरूपलो गुरुरूधिोगमनशीलतो ज्ञेयौ। गुरुलघुरनिलस्तिर्यग्गमनादाकाशमगुरुलघु ॥ २२ ॥ व्यवहारतश्चतुर्धा भवन्ति वस्तूनि बादराण्येव । निश्चयतश्चागुरुलघु गुरुलघु चेति । विभेद्येव ॥ २३ ॥ तत्रापि-बादरमष्टस्पर्श द्रव्यं रूप्येव भवति गुरुलघुकम् । अगुरुलघु चतुःस्पर्श सूक्ष्म वियदायमूर्तमपि ॥ २४॥ वैक्रियमौदारिकमपि तैजसमाहारकं च गुरुलघुकम् । कार्मणमनोवचांसि च सोच्छ्र Jain Educa t ional For Private & Personel Use Only Howww.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288