Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 274
________________ लोकप्रकाशे १०भवसंवे. ॥१२५॥ मूलतः क्षये । संजाते किं ददात्यहन् ?, सततं लभते च किम् ? ॥८६॥ भुङ्क्ते किमुपभुङ्क्ते वा ?, वीर्य किं वा पुण्यपापप्रवर्तयेत् । न चेत्किञ्चित्तदा तेषां, विघ्नानां किं क्षये फलम् ? ॥ ८७॥ अत्रोच्यतेऽर्हतः क्षीणनिःशेषघा-II प्रकृतयः |तिकर्मणः । गुणः प्रादुर्भवत्येषोऽन्तरायाणां क्षये यतः॥८८॥ ददतो लभमानस्य, भुञ्जतो वोपभुञ्जतः । वीर्य प्रयुञ्जतो वाऽस्य, नान्तरायो भवेत् कचित् ॥ ८९॥ दानलाभादिकं त्वस्य, न संभवति सर्वदा । तत् तत्कारणसामग्यां, सत्यां भवति नान्यथा ॥९०॥ नृदेवगत्यानुपूयों, जातिः पञ्चेन्द्रियस्य च । उच्चैर्गोत्रं सात-IST वेद्यं, देहाः पञ्च पुरोदिताः॥९१॥ अङ्गोपाङ्गत्रयं संहननं संस्थानमादिमम् । वर्णगन्धरसस्पर्शाः, श्रेष्ठा अगु-18 रुलध्वपि ॥ ९२ ॥ पराघातमथोच्छासमातपोद्योतनामनी । नृदेवतिर्यगायूंषि, निर्माणं सन्नभोगतिः॥९३॥ तथैव त्रसदशकं, तीर्थकृन्नामकर्म च । द्विचत्वारिंशदित्येवं, पुण्यप्रकृतयो मताः ॥ ९४ ॥ भेदाः पञ्च नव ज्ञानदर्शनावरणीययोः । नीचैर्गोत्रं च मिथ्यात्वमसातवेदनीयकम् ॥ ९५ ॥ नरकस्यानुपूर्वी च, गतिरायुरिति त्रयम् । तिर्यग्गत्यानुपूयौँ च, कषायाः पञ्चविंशतिः॥९६॥ एकद्वित्रिचतुरक्षजातयोऽसन्नभोगतिः । अप्रशस्ताश्च वर्णायास्तथोपघातनाम च ॥९७ ॥ अनाद्यानि पश्च संस्थानानि संहननानि च । तथा स्थावरदशकमन्तरायाणि पञ्च च ॥९८॥उक्ताव्यशीतिरित्येताः, पापप्रकृतयो जिनः। न भूयान् विस्तरश्चात्र, क्रियते विस्तृ ॥१२५॥ तेर्मिया ॥ ९९॥ एतेषु कर्मखष्टासु, भवत्याद्यं चतुष्टयम् । घातिसंज्ञं जीवसत्कज्ञानादिगुणघातकृत् ॥३०॥ अन्त्यं चतुष्टयं च स्याद्भवोपनाहिसंज्ञकम् । छद्मस्थानां तथा सर्वविदामप्येतदाभवम् ॥ ३०१॥ पारावारानु- २८ कन्नामकर्म च । विनोयोतनामनी । नदेवतियामम् । वर्णगन्धरसस्पीचर्गोत्रं सात JainEducation For Private Personel Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288