Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 278
________________ 2 लोकप्रकारे ११पुद्गलस. ॥१२७॥ कुलादिषु । बन्धः सुधादिभिर्यः स्यात्, बहूनां स समुच्चयः॥ ३५ ॥ तृणावकरकाष्ठानां, तुषगामयभस्मनाम् । दशविधपुउच्चत्वेन च यो बन्धः, स स्यादुच्चयसंज्ञकः ॥ ३६॥ द्विधा संहननाख्यस्तु, देशसर्वविभेदतः। तत्राद्यः शक- द्गलपरिटाङ्गादौ, परः क्षीरोदकादिषु ॥ ३७॥ आरभ्यालापनादेषां, जघन्योत्कर्षतः स्थितिः । अन्तर्मुहर्तसंख्यात णामः कालो ज्ञेया विचक्षणैः ॥ ३८॥ द्विधा शरीरबन्धः स्यादेकः पूर्वप्रयोगजः। प्रत्युत्पन्नप्रयोगोत्थः, परः सोऽभूतपूर्वकः॥३९॥ तत्राद्योऽन्त्यसमुद्घाते, क्षिप्तानां देहतो बहिः । तैजसकार्मणाणूनां, पुनः संकोचने भवेत् ॥४०॥ समुद्घातानिवृत्तस्य, परः केवलिनोऽष्टसु । स्यात्पश्चमे क्षणे तेजाकार्मणाणुसमाहृतौ॥४१॥ आत्मप्रदेशविस्तारे, तेजाकार्मणयोरपि । विस्तारः संहतो तेषां, संघातः स्यात्तयोरपि ॥४२॥ देहप्रयोगबन्धस्तु, बहुधौदारिकादिकः । स पञ्चमाङ्गे शतकेऽष्टमे ज्ञेयः सविस्तरः ॥४३॥ इति बन्धपरिणामः॥ गतेः परिणतिइंधा, संस्पृशन्त्यस्पृशन्त्यपि । द्वयोरयं विशेषस्तु, वर्णितस्तत्त्वपारगैः॥४४॥ पुद्गलस्यान्तरा वस्त्वन्तरं संस्पृशतो गतिः। याऽसौ भवेत्संस्पृशन्ती, द्वितीया स्यात्ततोऽन्यथा ॥४५॥ अथवा-द्विधा गतिपरीणामो, दीर्घान्यगतिभेदतः। दीर्घदेशान्तरप्राप्तिहेतुराद्योऽन्यथा परः॥४६॥ एकेन समयेनैव, पुद्गलः किल गच्छति । ॥१२७॥ लोकान्तादन्यलोकान्तं, गतेः परिणतेबलात् ॥४७॥ तथाहु:-"परमाणुपुग्गलेणं भंते ! लोगस्स पुरथिमि-15 ल्लातो चरिमंताओ पञ्चथिमिल्लं चरिमंतं एगसमएणं गच्छति ? दाहिणिल्लाओ चरिमंताओ उत्तरिल्लं चरि-ISI मंतं उत्तरिल्लाओ चरिमंताओ दाहिणिल्लं चरिमंतं उवरिल्लाओ चरिमंताओ हेडिल्लं चरिमंतं हेहिल्लाओ चरि 9999992989929 २५ Jain Education H Talkijainelibrary.org a For Private & Personal use only l

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288