Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 277
________________ सिअ असासए । से केणटेणं भंते ! एवं वुच्चति ?, गो० ! दवट्टयाए सासए, पज्जवट्ठयाए असासए” इति । पुद्गलानां दशविधः, परिणामोऽथ कथ्यते । बन्धनाख्यो गतिनामा, संस्थानाख्यस्तथाऽपरः ॥ २२॥ भेदाख्यः परिणामः स्यादु, वर्णगन्धरसाभिधाः । स्पर्शोऽगुरुलघुः शब्दः, परिणामा दशेत्यमी ॥ २३ ॥ स्याद्विस्रसाप्रयोगाभ्यां, बन्धः पौगलिको द्विधा । तत्र यो विस्रसाबन्धः, सोऽपि विविध इष्यते ॥ २४ ॥ बन्धनप्रत्ययः। पात्रप्रत्ययः परिणामजः।बन्धनप्रत्ययस्तत्र, स्कन्धेषु ट्यणुकादिषु॥२५॥भवेद्धि व्यणुकादीनां, विमात्रस्नग्ध्यरौक्ष्यतः। मिथो बन्धोऽसङ्ख्यकालमुत्कर्षात्समयोऽन्यथा ॥२६॥ यदाहु:-"समनिद्धयाए बंधो न होइ समलुकखयाएवि न होइ । वेमायनिद्धलुखत्तणेण बंधोउ खंधाणं ॥२७॥" विषममात्रानिरूपणार्थं चोच्यते-"निद्धस्स निद्धेण दुयाहिएण, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेति बंधो, जहन्नवज्जो विसमो समो। वा ॥२८॥" जीर्णमद्यगुडादीनां, भाजने स्त्यानता तु यास पात्रप्रत्ययः सङ्ख्यकालो वाऽऽन्तमुहर्तिकः ॥२९॥ परिणामप्रत्ययस्तु, सोऽभ्रादीनामनेकधा । जघन्यश्चैकसमयं, षण्मासान् परमः पुनः॥ ३०॥ इति विस्रसाबन्धः॥ अथ प्रयोगबन्धो यः, स चैषां स्याच्चतुर्विधः । आलापनश्चालीनश्च, शरीरतत्प्रयोगको ॥ ३१॥ तृणका-| ष्टादिभाराणां, रज्जुवेत्रलतादिभिः । सयकालान्तर्मुहत्तों, बन्ध आलापनाभिधः ॥ ३२ ॥ चतुर्धाऽऽलीनवन्धस्तु, प्रथमः श्लेषणाभिधः । समुच्चयोचयो बन्धौ, तुर्यः संहननाभिधः ॥ ३३ ॥ यः कुज्यकुहिमस्तम्भघटकाष्ठादिवस्तुषु । सुधामृत्पङ्कलाक्षाद्यैर्वन्धः स श्लेषणाभिधः ॥ ३४ ॥ तटाकदीर्घिकावप्रस्तूपदव-16 raemoradabasa9290 % AS जो. प्र. २२ ल लल Jain Educatio n For Private & Personel Use Only Miww.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288