Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 280
________________ लोकप्रकाशे ११पुगलस. ॥१२८॥ प्रदेशं प्रतरत्र्यनं तु त्रिप्रदेशकम् । त्रिप्रदेशावगाढंच, तदेवं जायते यथा ॥ ६३ ॥ स्थाप्येते दावणू पत्तया, परिणाम एकस्याधस्ततः परम् । एकोऽणुः स्थाप्यत इति, निर्दिष्टं शिष्टदृष्टिभिः ॥ ६४॥ युग्मप्रदेशं प्रतरत्र्यनं तु षट्- वृत्तादीनि प्रदेशकम् । षट्प्रदेशावगाढं च, तदेवं किल जायते ॥६५॥ त्रयः प्रदेशाःस्थाप्यन्ते, पत्त्याऽणुद्वितयं ततः। आद्यस्याधो द्वितीयस्य, त्वध एको निवेश्यते ॥६६॥ ओजाणुकं घनत्र्या, पञ्चत्रिंशत्प्रदेशकम् । पञ्चत्रिंशत्खप्रदेशावगाढं च भवेद्यथा ॥ ३७॥ तिर्यङ् निरन्तराः पञ्च, स्थाप्यन्ते परमाणवः। तानधोऽधः क्रमेणैवं, स्थाप्यन्ते परमाणवः ॥ ६८॥ तिर्यगेव हि चत्वारस्त्रयो द्वावेक एव च । जातोऽयं प्रतरः पञ्चदशांशः पञ्चपडिकः॥ ६९॥ ततश्चास्योपरि सर्वपकिष्वन्त्यान्त्यमंशकम् । विमुच्यांशा दश स्थाप्यास्तस्याप्युपरि षट् तथा ॥७॥ इत्थमेव तदुपरि, त्रय एकस्ततः पुनः। उपर्यस्यापीति पञ्चत्रिंशत्स्युः परमाणवः ॥७१॥ युग्मप्रदेश तु घनत्र्यस्रं चतुष्पदेशकम् । चतुोमांशावगाढं, तदप्येवं भवेदिह ॥७२॥ पूर्वोक्ते प्रतरत्र्यो, त्रिप्रदेशात्मके किल । अणोरेकस्योद्धुमेकः, स्थाप्यते परमाणुकः॥७३॥ ओजःप्रदेशं प्रतरचतुरस्त्रं नवांशकम् । नवा-1 काशांशावगाढमित्थं तदपि जायते ॥ ७४ ॥ तिर्यग निरन्तरं तिस्रः, पतयस्त्रिप्रदेशिकाः । स्थाप्यन्ते तहि ।। २५ जायेत, चतुरस्रमयुग्मजम् ॥ ७५ ॥ युग्मप्रदेशं प्रतरचतुरस्रं तु तद्भवेत् । चतुरभ्रांशावगाढं, चतुःप्रदेशसंभवम् ॥१२॥ |॥ ७६ ॥ द्विद्धिप्रदेशे द्वे पती, स्थाप्यते तत्र जायते । युग्मप्रदेशं प्रतरचतुरस्रं यथोदितम् ॥ ७७ ॥ सप्तविंशत्यणुजातं, तावदभ्रांशसंस्थितम् । ओजःप्रदेशं हि धनचतुरस्रं भवेदिह ॥ ७८॥ नवप्रदेशप्रतरचतुरस्रस्य तस्य Jain Educationahational For Private & Personel Use Only IONw.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288