Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 269
________________ नाम स्याही संहताना बन्यो मिथाणां संहननातिहेतवः । कर्मणाम् । सत्तायामष्टपश्चात्यमेवं प्रकृतयः शतम् ॥ ८ ॥ चेद्वन्धनानि पश्चैव, विवक्ष्यन्ते तदा पुनः । अष्टचत्वारिंशशतं, सत्तायां कर्मणां भिदः ॥९॥ नामकर्मप्रकृतीनामथैतासां निरूप्यते । प्रयोजनं गुरूपान्ते, समीक्ष्य समयोदधिम् ॥१०॥ चतुभ्यों गतिनामभ्यः, प्राप्तिः खवगर्भवेत् । पञ्चभ्यो जातिनामभ्योऽप्येकह्याद्यक्षता भवेत् ॥ ११ ॥ पश्चानां वपुषां हेतुः, स्याद्वपुर्नाम पञ्चधा । औदारिकवैक्रियाहारकाङ्गोपाङ्गसाधनम् ॥ १२॥ त्रिधाऽङ्गोपाङ्गनाम स्याइन्धनानि च पञ्चधा । स्युः पञ्चदश वाऽङ्गानां, मिथः संबन्धहेतवः॥ १३ ॥ असत्सु बन्धनेष्वेषु, संघातनामकर्मणा । संहतानां पुद्गलानां, बन्धो न घटते मिथः ॥१४॥ सक्तूनां संगृहीतानां, यथा पत्रकरादिना । घृतादि श्लेषणद्रव्यं, विना बन्धो मिथो न हि ॥१५॥ औदारिकादियोग्यानां, स्यात्संघातननाम तु । संग्राहकं पुद्गलानां, दन्तालीव तृणावलेः॥१६॥ षण्णां संहननानां च, संस्थानानां च तावताम् । तत्तद्विशेषकारीणि, स्युर्नामानि तदाख्यया ॥ १७॥ तत्तद्वर्णगन्धरसस्पर्शनिष्पत्तिहेतवः । वर्णादिनामकर्माणि, विंशतिः स्युः शरीरिणाम् ॥ १८॥ द्वित्रिचतुःसमयेन प्रसर्पतां विग्रहेण परलोकम् । कर्पूरलाङ्गलगोमूत्रिकादिवद्गमनरूपायाम् ॥ १९॥ स्यादुद्य आनुपूर्त्या वक्रगती वृषभरजुकल्पायाः । स्वस्वगतिसमाभिख्याश्चतुर्विधास्ताश्च गतिभेदात् ॥ २० ॥ (आयें) गतिवृषभवच्छ्रष्टा, सद्विहायोगतिभवेत् । खरादिबत्सा दुष्टा स्यादसत्खगतिनामतः॥ २१ ॥सा द्वित्रिचतुष्पश्चेन्द्रियाः स्युनसनामतः। स्युर्बादरा बादराख्यात्, स्थूलपृथ्व्यादयोऽऽङ्गिनः॥ २२॥ लब्धिकरणपर्याप्ताः, पर्याप्सनामकर्मतः । प्रत्येकतनवो जीवाः, स्युः 1288888888888SPOORDAR १४ Jain Educat i onal For Private & Personel Use Only Oww.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288