Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सर्वजीवानामल्प
बहुता
लोकप्रकाश
दशास्ततः। तेभ्यः सनत्कुमारस्था, वंशानैरयिकास्ततः ॥२॥ तेभ्यः संमृच्छिमनरास्तेभ्यश्चेशाननाकिनः। १०भवर्सवे. क्रमादसंख्येयगुणाश्चतुर्दशाप्यमी स्मृताः ॥ ३ ॥ ईशानस्थसुरेभ्यस्तद्देव्यः संख्यगुणास्ततः । सौधर्म
देवास्तद्देव्यस्तेभ्यः संख्यगुणाः स्मृताः ॥ ४ ॥ असंख्येयगुणास्तेभ्यो, भवनाधिपनाकिनः । भवनाधिपदेव्यश्च, तेभ्यः संख्यगुणाधिकाः॥५॥ताभ्योऽसंख्यगुणाः प्रोक्ताः, प्रथमक्षितिनारकाः। तेभ्योऽप्यसंख्येयगुणाः, पुमांसः पक्षिणः स्मृताः॥६॥ पक्षिण्योऽथ स्थलचरास्तस्त्रियोऽम्बुचरा अपि । अम्बुचर्यो व्यन्तराश्च, व्यन्तर्यो ज्योतिषामराः॥७॥ज्योतिष्कदेव्यः खचरक्लीवाः स्थलपयश्चराः। नपुंसका एव ततः, पर्याप्ताश्चतुरिन्द्रियाः॥८॥ क्रमेण संख्येयगुणाः, पक्षिण्याद्यास्त्रयोदश । ततः पर्याप्तपश्चाक्षा, अधिकाः संश्यसंज्ञिनः॥९॥ तेभ्यः पर्याप्तका यक्षाः, पर्याप्तास्त्रीन्द्रियास्ततः । क्रमाद्विशेषाभ्यधिकाः, प्रज्ञप्ताः परमेश्वरैः॥१०॥ तेभ्योऽपर्याप्तपश्चाक्षा, असंख्येयगुणास्ततः । अपर्याप्ताश्चतुस्त्रिद्वीन्द्रियाः स्युरधिकाधिकाः॥१॥ तेभ्यः प्रत्येकपर्याप्सा, द्रुमाः पर्याप्तकास्ततः। निगोदा बादराःस्थूलपृथ्व्यम्बुमरुतोऽपि च ॥१२॥स्थूलापर्याप्तका अग्निप्रत्येकदुनिगोदकाः। पृथ्वीवहिवायवश्च, सूक्ष्माऽपर्याप्तवयः॥१३॥पर्याप्तप्रत्येकद्रुमादयोद्वादशाप्यसंख्यगुणाः।क्रमतस्ततश्च सूक्ष्माः पर्याप्ताःक्ष्माम्बुवायवोऽभ्यधिकाः॥१४॥ (गीतिः) ततश्च संख्येयगुणाः, पर्याप्तसूक्ष्मवयः। ततः पर्याप्तसूमक्ष्माम्भोऽनिला अधिकाधिकाः॥१५॥ असंख्यन्नास्ततोऽपर्याप्तकसूक्ष्मनिगोदकाः। ततः संख्यगुणाः पर्याप्तकाः सूक्ष्मनिगोदकाः॥१६॥क्रमात्ततोऽनन्तगुणाश्चत्वारोऽमी अभव्यकाः।भ्रष्टसम्यक्त्वाश्च सिद्धाः, स्थूलपर्याप्तभूरुहः
॥११९॥
॥ २८
Jain Educa
t
ion
For Private & Personel Use Only
SIMw.jainelibrary.org

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288