Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्थाद्वार्धिचतुष्टयम् ॥ ८६ ॥ जघन्यायुनरोत्कृष्टजीविनारकयोलघुः । एकमासपृथक्त्वान्यवार्द्धिमानो भवत्यसो ॥ ८७॥ उत्कृष्टो भवसंवेधो, जघन्यजीविनोईयोः । चतुर्मासपृथक्त्वाख्यं, वर्षायुतचतुष्टयम् ॥ ८८ ॥ जघन्यो भवसंवेधो, जघन्यजीविनोईयो। एकमासपृथक्त्वाख्या, दशवर्षसहस्रकाः॥८९॥ स्थापना। यथा वा-ज्येष्ठायुषस्तिरश्वः प्रोद्भवतः सप्तमक्षितौ । जघन्यायुष्टयोत्कृष्टा, भवसंवेधसंस्थितिः॥ ९॥ चतुष्पूर्वकोटियुक्ताः, स्युः। षट्षष्टिः पयोधयः । अल्पायुषोऽन्तमुहर्तचतुष्टययजोऽथ ते ॥९१॥ यथा वा-ज्येष्ठायुषां नृणां ज्येष्ठायुष्टया सप्तमक्षितौ । ज्येष्ठः कालः पूर्वकोट्याख्यास्त्रयस्त्रिंशदब्धयः ॥९२ ॥ जघन्यायुनुगामल्पायुष्टया सप्तमक्षितौ ।। जघन्योऽब्दपृथक्त्वाख्या, द्वाविंशतिपयोधयः॥ ९३ ॥ एवं सर्वेषु भङ्गेषु, सर्वेषामपि देहिनाम् । विभाव्यो भवसंवेधकालो गुरुर्लघुः स्वयम् ॥ ९४ ॥ स्याद् भूयान् विस्तर इति, नेह व्यक्त्या विविच्यते । पञ्चमाङ्गे चतुविशशतं भाव्यं तदर्थिभिः॥९॥ अथाष्टानवतेजीवभेदानामुच्यते क्रमात् । क्रमप्राप्ताऽल्पबहुता, महाल्पबहुताभिधा ॥ ९६ ॥ गर्भजा मनुजाः स्तोका, नार्यः संख्यगुणास्ततः । ताभ्यश्च स्थूलपर्याप्ताग्नयोऽनुत्तरना|किनः॥९७॥ क्रमादसंख्यनास्तेभ्यश्चोर्ध्वग्रैवेयकत्रये । मध्यत्रयेऽधस्त्रये चाच्युते चैवारणेऽपि च ॥९८॥ प्राणतेऽथानते खर्गे, समुत्पन्न: सुधाशिनः । क्रमेण संख्येयगुणाः, सप्ताप्येते निरूपिताः॥ ९९ ॥ ततो माघवतीजाता, मघाजाताश्च नारकाः । सहस्रारसुरास्तेभ्यो, महाशुक्रसुरास्ततः ॥१०॥ तेभ्योऽरिष्ठा नैरयिकास्तेभ्यो लान्तकनाकिनः । तेभ्योऽञ्जना नारकाच, ब्रह्मलोकसुरास्ततः॥१॥तेभ्यः शैला नैरयिका, माहेन्द्रत्रि-18| १४
Jnin Educat
i on
For Private & Personal use only
Mrjainelibrary.org

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288