Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 266
________________ कर्मभेदाः लोकप्रकाशे स्थात्, कुलालो हि तथा सृजेत् । किञ्चित्कुम्भादिभाण्डं तत्, यथा लोकः प्रशस्यते ॥६१॥ किञ्चिच्च कुत्सि१०भवसंवे. ताकारं, तथा कुर्यादसौ यथा । अक्षिप्तमद्याद्यपि तत्, भाण्डं लोकेन निन्द्यते ॥ ६२॥ कर्मणाऽपि तथाऽनेन, धनरूपोज्झितोऽपि हि । उच्चैर्गोत्रतया कश्चित्, प्रशस्यः क्रियतेऽसुमान् ॥ १३॥ कश्चिच्च नीचैर्गोत्रत्वात्, ॥१२॥ धनरूपादिमानपि । क्रियते कर्मणाऽनेन, निन्द्यो नन्दनृपादिवत् ॥६४॥ गतिजात्यादिपर्यायानुभवं प्रति देहिनः । नमयति प्रह्वयति, यत्तन्नामेति कीर्तितम् ॥ ६५॥ चित्रकृत्सदृशं चैतत्, विचित्राणि सृजेद्यथा। चित्राण्येष मिथोऽतुल्यान्येवं नामापि देहिनः ॥६६॥ द्विचत्वारिंशद्विधं तत्, स्थूलभेदविवक्षया । स्याद्वा |त्रिनवतिविधं, त्रियुकशतविधं तु वा ॥ ३७॥ सप्तषष्टिविधं वा स्याद्यथाक्रममथोच्यते । विकल्पानां चतुर्णामप्येषां विस्तृतिरागमात् ॥ १८॥ गतिर्जातिवपुश्चैवोपाङ्गं बन्धनमेव च । संघातनं संहननं, संस्थानं वर्ण एव च ॥ ६९ ॥ गन्धो रसश्च स्पर्शश्चानुपूर्वी च नभोगतिः। चतुर्दशैता निर्दिष्टाः, पिण्डप्रकृतयो जिनैः॥७॥ इस्युः प्रत्येकप्रकृतयोऽष्टाविंशतिरिमाः पुनः । त्रसस्थावरदशके, पराघातादि चाष्टकम् ॥ ७१॥ त्रसबादरपयो सप्रत्येकस्थिरशुभानि सुभगं च । सुखरमादेययशोनानी चेत्याद्यदशकं स्यात् ॥७२॥ स्थावरसूक्ष्मापर्याप्तकानि साधारणास्थिरे अशुभम् । दुःस्वरदुभंगनाम्नी भवत्यनादेयमयशश्च ॥ ७३ ॥ (आय) द्वितीयं दशक चैतत्, पराघाताष्टकं त्विदम् । पराघातं तथोच्छ्रासातपोद्योताभिधानि च ॥ ७४ ॥ भवत्यगुरुलघ्वाख्यं, तीर्थकृन्नामकर्म च । निर्माणमुपघातं च, द्विचत्वारिंशदित्यमी ॥७५ ॥ चतुर्दशोक्ता गत्याद्याः, पिण्डप्रकृतयोऽत्र ॥१२१॥ Jain Education V For Private & Personel Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288