Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे १०भव संवे.
॥११८॥
Jain Education
तिर्व्रजेत् ॥ ७० ॥ देवास्तेऽपीदृशा युष्केष्वेष्वायान्ति ततश्च्युताः । असंख्यजीवी तिर्यक्तु, यातीशानान्तनाकिषु ॥ ७१ ॥ नरो मासपृथक्त्वायुर्धम याति जघन्यतः | वंशादिषु क्ष्मासु षट्सु वर्षपृथक्त्वजीवितः ॥७२॥ उत्कर्षात्पूर्व कोट्यात्यसौ क्ष्मासु सप्तसु । आयान्त्युक्तस्थितिष्वेव नृषूक्तनारका अपि ॥ ७३ ॥ ना जघन्यान्मासपृथक्त्वायुरा खयं व्रजेत् । ऊर्ध्वं त्वब्दपृथक्त्वायुर्याति यावदनुत्तरान् ||७४ | उत्कर्षात्तु त्रिपल्या युः, खर्द्वयं यावदेति सः । ऊर्ध्वं ततः पूर्वकोट्यायुष्क एवं स गच्छति ॥ ७२ ॥ तिर्यक् युग्मिन्नृतिर्यक्षु, त्वन्तर्मुहूर्त्तजीवितः । गच्छेज्जघन्यतो मासपृथक्त्वायुर्नरः पुनः ॥ ७६ ॥ उत्कर्षतः पूर्वकोटिमानायुष्कावुभा वपि । असंख्यायुर्नृतिर्यक्षूत्पद्येते नाधिकायुषौ ॥ ७७ ॥ उक्तशेषाणां तु पूर्वापरयोर्भवयोः स्थितिः । गुरुर्लघुश्च ज्ञेया तज्ज्येष्ठान्यायुरपेक्षया ॥ ७८ ॥ एवं च - विवक्षित भवप्राप्यभावयोः परमां स्थितिम् । लध्वीं वा भवसंख्यां च, जघन्यां वा गरीयसीम् ॥ ७९ ॥ खयं विभाव्य निष्टङ्कयं विवक्षितशरीरिणाम् । भवसंवेधकालस्य, मानं ज्येष्ठमथावरम् ॥ ८० ॥ यथा गरिष्ठायुष्कस्य, मनुष्यस्यादिमक्षितौ । उत्कृष्टायुर्नारकत्वं, लभमानस्य चासकृत् ॥ ८१ ॥ उत्कृष्टो भवसंवेधकालः संकलितो भवेत् । चतुष्पूर्वकोटियुक्तचतुः सागरसंमितः ॥ ८२ ॥ द्वयोरुत्कृष्टायुषोस्तु, संवेधः स्याज्जघन्यतः । पूर्वकोटिसमधिकसागरोपमसंमितः ॥ ८३ ॥ उत्कृष्टायुर्नरलघुस्थि तिनारकयोर्गुरुः । सोऽब्दायुतचतुष्कान्यं, पूर्वकोटिचतुष्टयम् ॥ ८४ ॥ उत्कृष्टायुर्न र लघुस्थितिनारकयोर्लघुः । संवेधोऽब्दातयुतपूर्व कोटिमितो मतः ॥ ८५॥ जघन्यायुर्नरोत्कृष्टस्थितिनारकयोर्गुरुः । चतुर्मासपृथक्त्वान्यं, स
For Private & Personal Use Only
उत्कृष्टायुरादेः संवेधः
२०
२५
॥ ११८ ॥
२८
ainelibrary.org

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288