Book Title: Lokprakash Part_1
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 255
________________ 329820200 भूयांसो नारकास्ततः ॥ ३६॥ इति दिगपेक्षयाऽल्पबहुता ॥ वनस्पतिज्येष्ठकायस्थितिमानं किलान्तरम् । एषां गरीयो विज्ञेयं, लघु चान्तमुहर्तकम् ॥ ३७॥ इत्यन्तरं ॥ नारकलोकनिरूपणमेवं, कृप्तमशेषविशेषविमुक्तम् । शेषमधोजगदुत्त्यधिकारे, किञ्चिदिहैव विशिष्य च वक्ष्ये ॥ ३८॥ विश्वाश्चर्यदकीर्तिकीर्ति विजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे. |संपूर्णोऽनवमः सुखेन नवमः सर्गो निसर्गाज्ज्वलः ॥ ३९ ॥ ग्रन्थानम् ॥ ४५ ॥ ॥ इति श्रीलोकप्रकाशे नवमः सर्गः समाप्तः॥ . ॥ दशमः सर्गः प्रारभ्यते ॥ इदानीं भवसंवेधः, प्रागुद्दिष्टो निरूप्यते । तत्र ज्येष्ठकनिष्ठायुश्चतुर्भङ्गी प्रपश्यते ॥१॥ आद्यः प्राच्यायभवयोज्येष्ठमायुर्यदा भवेत् । भङ्गोऽन्यः प्राग्भवे ज्येष्ठमल्पिष्टं स्यात्परे भवे ॥२॥ तृतीयः प्राग्भवेडल्पीयो, ज्येष्ठमायुर्भवे परे । आयुर्लघु द्वयोस्तुर्यो, भङ्गेष्वेषु चतुर्वथ ॥३॥ संज्ञी नरोऽथवा तिर्यक, षष्ठ्याद्यनरकेषु वै । पृथक पृथम् भवानष्टावुत्कर्षेण प्रपूरयेत् ॥४॥ यथा संज्ञी नरस्तिर्यगुत्पन्नो नरके कचित् । ततो मृतो मनुष्ये वा, तिरश्चि वा ततः पुनः॥५॥ तत्रैव नरके भूयो, मर्ये तिरश्वि वेति सः । भवानष्टो. समापूर्य, नवमे च भवे ततः ॥ ६॥ अवश्यमन्यपर्यायं, नरस्तिर्यगवाप्नुयात् । वक्ष्यमाणेष्वपि बुधैः, कायदा १३ fecrera Jain Educat onal For Private Personal use only Yonjainelibrary.org

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288